Varadarājasuprabhāta: Sanskrit declension schemes
Sanskrit Grammar
Varadarājasuprabhāta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Varadarājasuprabhāta is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Varadarājasuprabhāta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | varadarājasuprabhātaḥ | varadarājasuprabhātau | varadarājasuprabhātāḥ |
accusative. | varadarājasuprabhātam | varadarājasuprabhātau | varadarājasuprabhātān |
instrumental. | varadarājasuprabhātena | varadarājasuprabhātābhyām | varadarājasuprabhātaiḥ |
dative. | varadarājasuprabhātāya | varadarājasuprabhātābhyām | varadarājasuprabhātebhyaḥ |
ablative. | varadarājasuprabhātāt | varadarājasuprabhātābhyām | varadarājasuprabhātebhyaḥ |
genitive. | varadarājasuprabhātasya | varadarājasuprabhātayoḥ | varadarājasuprabhātānām |
locative. | varadarājasuprabhāte | varadarājasuprabhātayoḥ | varadarājasuprabhāteṣu |
vocative. | varadarājasuprabhāta | varadarājasuprabhātau | varadarājasuprabhātāḥ |
Compound: | varadarājasuprabhāta- | ||
Adverb: | -varadarājasuprabhātam | -varadarājasuprabhātāt |