Vṛttadyumaṇiprastāra: Sanskrit declension schemes
Sanskrit Grammar
Vṛttadyumaṇiprastāra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vṛttadyumaṇiprastāra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vṛttadyumaṇiprastāra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vṛttadyumaṇiprastāraḥ | vṛttadyumaṇiprastārau | vṛttadyumaṇiprastārāḥ |
accusative. | vṛttadyumaṇiprastāram | vṛttadyumaṇiprastārau | vṛttadyumaṇiprastārān |
instrumental. | vṛttadyumaṇiprastāreṇa | vṛttadyumaṇiprastārābhyām | vṛttadyumaṇiprastāraiḥ |
dative. | vṛttadyumaṇiprastārāya | vṛttadyumaṇiprastārābhyām | vṛttadyumaṇiprastārebhyaḥ |
ablative. | vṛttadyumaṇiprastārāt | vṛttadyumaṇiprastārābhyām | vṛttadyumaṇiprastārebhyaḥ |
genitive. | vṛttadyumaṇiprastārasya | vṛttadyumaṇiprastārayoḥ | vṛttadyumaṇiprastārāṇām |
locative. | vṛttadyumaṇiprastāre | vṛttadyumaṇiprastārayoḥ | vṛttadyumaṇiprastāreṣu |
vocative. | vṛttadyumaṇiprastāra | vṛttadyumaṇiprastārau | vṛttadyumaṇiprastārāḥ |
Compound: | vṛttadyumaṇiprastāra- | ||
Adverb: | -vṛttadyumaṇiprastāram | -vṛttadyumaṇiprastārāt |
Neuter declension scheme:
This is the Neuter declension of the word Vṛttadyumaṇiprastāra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vṛttadyumaṇiprastāram | vṛttadyumaṇiprastāre | vṛttadyumaṇiprastārāṇi |
accusative. | vṛttadyumaṇiprastāram | vṛttadyumaṇiprastāre | vṛttadyumaṇiprastārāṇi |
instrumental. | vṛttadyumaṇiprastāreṇa | vṛttadyumaṇiprastārābhyām | vṛttadyumaṇiprastāraiḥ |
dative. | vṛttadyumaṇiprastārāya | vṛttadyumaṇiprastārābhyām | vṛttadyumaṇiprastārebhyaḥ |
ablative. | vṛttadyumaṇiprastārāt | vṛttadyumaṇiprastārābhyām | vṛttadyumaṇiprastārebhyaḥ |
genitive. | vṛttadyumaṇiprastārasya | vṛttadyumaṇiprastārayoḥ | vṛttadyumaṇiprastārāṇām |
locative. | vṛttadyumaṇiprastāre | vṛttadyumaṇiprastārayoḥ | vṛttadyumaṇiprastāreṣu |
vocative. | vṛttadyumaṇiprastāra | vṛttadyumaṇiprastāre | vṛttadyumaṇiprastārāṇi |
Compound: | vṛttadyumaṇiprastāra- | ||
Adverb: | -vṛttadyumaṇiprastāram | -vṛttadyumaṇiprastārāt |