Tīrthaṅkarādatta: Sanskrit declension schemes
Sanskrit Grammar
Tīrthaṅkarādatta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Tīrthaṅkarādatta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Tīrthaṅkarādatta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tīrthaṅkarādattaḥ | tīrthaṅkarādattau | tīrthaṅkarādattāḥ |
accusative. | tīrthaṅkarādattam | tīrthaṅkarādattau | tīrthaṅkarādattān |
instrumental. | tīrthaṅkarādattena | tīrthaṅkarādattābhyām | tīrthaṅkarādattaiḥ |
dative. | tīrthaṅkarādattāya | tīrthaṅkarādattābhyām | tīrthaṅkarādattebhyaḥ |
ablative. | tīrthaṅkarādattāt | tīrthaṅkarādattābhyām | tīrthaṅkarādattebhyaḥ |
genitive. | tīrthaṅkarādattasya | tīrthaṅkarādattayoḥ | tīrthaṅkarādattānām |
locative. | tīrthaṅkarādatte | tīrthaṅkarādattayoḥ | tīrthaṅkarādatteṣu |
vocative. | tīrthaṅkarādatta | tīrthaṅkarādattau | tīrthaṅkarādattāḥ |
Compound: | tīrthaṅkarādatta- | ||
Adverb: | -tīrthaṅkarādattam | -tīrthaṅkarādattāt |
Neuter declension scheme:
This is the Neuter declension of the word Tīrthaṅkarādatta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tīrthaṅkarādattam | tīrthaṅkarādatte | tīrthaṅkarādattāni |
accusative. | tīrthaṅkarādattam | tīrthaṅkarādatte | tīrthaṅkarādattāni |
instrumental. | tīrthaṅkarādattena | tīrthaṅkarādattābhyām | tīrthaṅkarādattaiḥ |
dative. | tīrthaṅkarādattāya | tīrthaṅkarādattābhyām | tīrthaṅkarādattebhyaḥ |
ablative. | tīrthaṅkarādattāt | tīrthaṅkarādattābhyām | tīrthaṅkarādattebhyaḥ |
genitive. | tīrthaṅkarādattasya | tīrthaṅkarādattayoḥ | tīrthaṅkarādattānām |
locative. | tīrthaṅkarādatte | tīrthaṅkarādattayoḥ | tīrthaṅkarādatteṣu |
vocative. | tīrthaṅkarādatta | tīrthaṅkarādatte | tīrthaṅkarādattāni |
Compound: | tīrthaṅkarādatta- | ||
Adverb: | -tīrthaṅkarādattam | -tīrthaṅkarādattāt |