Sarvaprāṇī: Sanskrit declension schemes
Sanskrit Grammar
Sarvaprāṇī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvaprāṇī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvaprāṇī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sarvaprāṇīḥ | sarvaprāṇyā | sarvaprāṇyaḥ |
accusative. | sarvaprāṇyam | sarvaprāṇyā | sarvaprāṇyaḥ |
instrumental. | sarvaprāṇyā | sarvaprāṇībhyām | sarvaprāṇībhiḥ |
dative. | sarvaprāṇye | sarvaprāṇībhyām | sarvaprāṇībhyaḥ |
ablative. | sarvaprāṇyaḥ | sarvaprāṇībhyām | sarvaprāṇībhyaḥ |
genitive. | sarvaprāṇyaḥ | sarvaprāṇyoḥ | sarvaprāṇīnām |
locative. | sarvaprāṇyisarvaprāṇyām | sarvaprāṇyoḥ | sarvaprāṇīṣu |
vocative. | sarvaprāṇīḥsarvaprāṇi | sarvaprāṇyā | sarvaprāṇyaḥ |
Compound: | sarvaprāṇi- | sarvaprāṇī- | ||
Adverb: | -sarvaprāṇi |
Neuter declension scheme:
This is the Neuter declension of the word Sarvaprāṇī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sarvaprāṇi | sarvaprāṇinī | sarvaprāṇīni |
accusative. | sarvaprāṇi | sarvaprāṇinī | sarvaprāṇīni |
instrumental. | sarvaprāṇinā | sarvaprāṇibhyām | sarvaprāṇibhiḥ |
dative. | sarvaprāṇine | sarvaprāṇibhyām | sarvaprāṇibhyaḥ |
ablative. | sarvaprāṇinaḥ | sarvaprāṇibhyām | sarvaprāṇibhyaḥ |
genitive. | sarvaprāṇinaḥ | sarvaprāṇinoḥ | sarvaprāṇīnām |
locative. | sarvaprāṇini | sarvaprāṇinoḥ | sarvaprāṇiṣu |
vocative. | sarvaprāṇi | sarvaprāṇinī | sarvaprāṇīni |
Compound: | sarvaprāṇi- | ||
Adverb: | -sarvaprāṇi |
Feminine declension scheme:
This is the Feminine declension of the word Sarvaprāṇī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sarvaprāṇī | sarvaprāṇyau | sarvaprāṇyaḥ |
accusative. | sarvaprāṇīm | sarvaprāṇyau | sarvaprāṇīḥ |
instrumental. | sarvaprāṇyā | sarvaprāṇībhyām | sarvaprāṇībhiḥ |
dative. | sarvaprāṇyai | sarvaprāṇībhyām | sarvaprāṇībhyaḥ |
ablative. | sarvaprāṇyāḥ | sarvaprāṇībhyām | sarvaprāṇībhyaḥ |
genitive. | sarvaprāṇyāḥ | sarvaprāṇyoḥ | sarvaprāṇīnām |
locative. | sarvaprāṇyām | sarvaprāṇyoḥ | sarvaprāṇīṣu |
vocative. | sarvaprāṇi | sarvaprāṇyau | sarvaprāṇyaḥ |
Compound: | sarvaprāṇi- | sarvaprāṇī- | ||
Adverb: | -sarvaprāṇi |