Sūryanamaskāravidhi: Sanskrit declension schemes
Sanskrit Grammar
Sūryanamaskāravidhi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sūryanamaskāravidhi is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sūryanamaskāravidhi following the rules for -i.
masculine i-stem declension for 'Sūryanamaskāravidhi'
single | dual | plural | |
---|---|---|---|
nominative. | sūryanamaskāravidhiḥ | sūryanamaskāravidhī | sūryanamaskāravidhayaḥ |
accusative. | sūryanamaskāravidhim | sūryanamaskāravidhī | sūryanamaskāravidhīn |
instrumental. | sūryanamaskāravidhinā | sūryanamaskāravidhibhyām | sūryanamaskāravidhibhiḥ |
dative. | sūryanamaskāravidhaye | sūryanamaskāravidhibhyām | sūryanamaskāravidhibhyaḥ |
ablative. | sūryanamaskāravidheḥ | sūryanamaskāravidhibhyām | sūryanamaskāravidhibhyaḥ |
genitive. | sūryanamaskāravidheḥ | sūryanamaskāravidhyoḥ | sūryanamaskāravidhīnām |
locative. | sūryanamaskāravidhau | sūryanamaskāravidhyoḥ | sūryanamaskāravidhiṣu |
vocative. | sūryanamaskāravidhe | sūryanamaskāravidhī | sūryanamaskāravidhayaḥ |
Compound: | sūryanamaskāravidhi- | ||
Adverb: | -sūryanamaskāravidhi |