Puṣpāvalivanarājikusumitābhijña: Sanskrit declension schemes
Sanskrit Grammar
Puṣpāvalivanarājikusumitābhijña is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Puṣpāvalivanarājikusumitābhijña is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Puṣpāvalivanarājikusumitābhijña following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | puṣpāvalivanarājikusumitābhijñaḥ | puṣpāvalivanarājikusumitābhijñau | puṣpāvalivanarājikusumitābhijñāḥ |
accusative. | puṣpāvalivanarājikusumitābhijñam | puṣpāvalivanarājikusumitābhijñau | puṣpāvalivanarājikusumitābhijñān |
instrumental. | puṣpāvalivanarājikusumitābhijñena | puṣpāvalivanarājikusumitābhijñābhyām | puṣpāvalivanarājikusumitābhijñaiḥ |
dative. | puṣpāvalivanarājikusumitābhijñāya | puṣpāvalivanarājikusumitābhijñābhyām | puṣpāvalivanarājikusumitābhijñebhyaḥ |
ablative. | puṣpāvalivanarājikusumitābhijñāt | puṣpāvalivanarājikusumitābhijñābhyām | puṣpāvalivanarājikusumitābhijñebhyaḥ |
genitive. | puṣpāvalivanarājikusumitābhijñasya | puṣpāvalivanarājikusumitābhijñayoḥ | puṣpāvalivanarājikusumitābhijñānām |
locative. | puṣpāvalivanarājikusumitābhijñe | puṣpāvalivanarājikusumitābhijñayoḥ | puṣpāvalivanarājikusumitābhijñeṣu |
vocative. | puṣpāvalivanarājikusumitābhijña | puṣpāvalivanarājikusumitābhijñau | puṣpāvalivanarājikusumitābhijñāḥ |
Compound: | puṣpāvalivanarājikusumitābhijña- | ||
Adverb: | -puṣpāvalivanarājikusumitābhijñam | -puṣpāvalivanarājikusumitābhijñāt |