Prāgvaṃsika: Sanskrit declension schemes
Sanskrit Grammar
Prāgvaṃsika is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prāgvaṃsika is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prāgvaṃsika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāgvaṃsikaḥ | prāgvaṃsikau | prāgvaṃsikāḥ |
accusative. | prāgvaṃsikam | prāgvaṃsikau | prāgvaṃsikān |
instrumental. | prāgvaṃsikena | prāgvaṃsikābhyām | prāgvaṃsikaiḥ |
dative. | prāgvaṃsikāya | prāgvaṃsikābhyām | prāgvaṃsikebhyaḥ |
ablative. | prāgvaṃsikāt | prāgvaṃsikābhyām | prāgvaṃsikebhyaḥ |
genitive. | prāgvaṃsikasya | prāgvaṃsikayoḥ | prāgvaṃsikānām |
locative. | prāgvaṃsike | prāgvaṃsikayoḥ | prāgvaṃsikeṣu |
vocative. | prāgvaṃsika | prāgvaṃsikau | prāgvaṃsikāḥ |
Compound: | prāgvaṃsika- | ||
Adverb: | -prāgvaṃsikam | -prāgvaṃsikāt |
Neuter declension scheme:
This is the Neuter declension of the word Prāgvaṃsika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāgvaṃsikam | prāgvaṃsike | prāgvaṃsikāni |
accusative. | prāgvaṃsikam | prāgvaṃsike | prāgvaṃsikāni |
instrumental. | prāgvaṃsikena | prāgvaṃsikābhyām | prāgvaṃsikaiḥ |
dative. | prāgvaṃsikāya | prāgvaṃsikābhyām | prāgvaṃsikebhyaḥ |
ablative. | prāgvaṃsikāt | prāgvaṃsikābhyām | prāgvaṃsikebhyaḥ |
genitive. | prāgvaṃsikasya | prāgvaṃsikayoḥ | prāgvaṃsikānām |
locative. | prāgvaṃsike | prāgvaṃsikayoḥ | prāgvaṃsikeṣu |
vocative. | prāgvaṃsika | prāgvaṃsike | prāgvaṃsikāni |
Compound: | prāgvaṃsika- | ||
Adverb: | -prāgvaṃsikam | -prāgvaṃsikāt |