Prādeśamātra: Sanskrit declension schemes
Sanskrit Grammar
Prādeśamātra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prādeśamātra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prādeśamātra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prādeśamātraḥ | prādeśamātrau | prādeśamātrāḥ |
accusative. | prādeśamātram | prādeśamātrau | prādeśamātrān |
instrumental. | prādeśamātreṇa | prādeśamātrābhyām | prādeśamātraiḥ |
dative. | prādeśamātrāya | prādeśamātrābhyām | prādeśamātrebhyaḥ |
ablative. | prādeśamātrāt | prādeśamātrābhyām | prādeśamātrebhyaḥ |
genitive. | prādeśamātrasya | prādeśamātrayoḥ | prādeśamātrāṇām |
locative. | prādeśamātre | prādeśamātrayoḥ | prādeśamātreṣu |
vocative. | prādeśamātra | prādeśamātrau | prādeśamātrāḥ |
Compound: | prādeśamātra- | ||
Adverb: | -prādeśamātram | -prādeśamātrāt |
Neuter declension scheme:
This is the Neuter declension of the word Prādeśamātra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prādeśamātram | prādeśamātre | prādeśamātrāṇi |
accusative. | prādeśamātram | prādeśamātre | prādeśamātrāṇi |
instrumental. | prādeśamātreṇa | prādeśamātrābhyām | prādeśamātraiḥ |
dative. | prādeśamātrāya | prādeśamātrābhyām | prādeśamātrebhyaḥ |
ablative. | prādeśamātrāt | prādeśamātrābhyām | prādeśamātrebhyaḥ |
genitive. | prādeśamātrasya | prādeśamātrayoḥ | prādeśamātrāṇām |
locative. | prādeśamātre | prādeśamātrayoḥ | prādeśamātreṣu |
vocative. | prādeśamātra | prādeśamātre | prādeśamātrāṇi |
Compound: | prādeśamātra- | ||
Adverb: | -prādeśamātram | -prādeśamātrāt |