Parāvat: Sanskrit declension schemes
Sanskrit Grammar
Parāvat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Parāvat is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Parāvat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | parāvān | parāvantau | parāvantaḥ |
accusative. | parāvantam | parāvantau | parāvataḥ |
instrumental. | parāvatā | parāvadbhyām | parāvadbhiḥ |
dative. | parāvate | parāvadbhyām | parāvadbhyaḥ |
ablative. | parāvataḥ | parāvadbhyām | parāvadbhyaḥ |
genitive. | parāvataḥ | parāvatoḥ | parāvatām |
locative. | parāvati | parāvatoḥ | parāvatsu |
vocative. | parāvan | parāvantau | parāvantaḥ |
Compound: | parāvat- | ||
Adverb: | -parāvantam |
Neuter declension scheme:
This is the Neuter declension of the word Parāvat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | parāvat | parāvantī | parāvatī | parāvanti |
accusative. | parāvat | parāvantī | parāvatī | parāvanti |
instrumental. | parāvatā | parāvadbhyām | parāvadbhiḥ |
dative. | parāvate | parāvadbhyām | parāvadbhyaḥ |
ablative. | parāvataḥ | parāvadbhyām | parāvadbhyaḥ |
genitive. | parāvataḥ | parāvatoḥ | parāvatām |
locative. | parāvati | parāvatoḥ | parāvatsu |
vocative. | parāvat | parāvantī | parāvatī | parāvanti |
Compound: | |||
Adverb: | -parāvatam |
Feminine declension scheme:
This is the Feminine declension of the word Parāvat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | parāvat | parāvatau | parāvataḥ |
accusative. | parāvatam | parāvatau | parāvataḥ |
instrumental. | parāvatā | parāvadbhyām | parāvadbhiḥ |
dative. | parāvate | parāvadbhyām | parāvadbhyaḥ |
ablative. | parāvataḥ | parāvadbhyām | parāvadbhyaḥ |
genitive. | parāvataḥ | parāvatoḥ | parāvatām |
locative. | parāvati | parāvatoḥ | parāvatsu |
vocative. | parāvat | parāvatau | parāvataḥ |
Compound: | parāvat- | ||
Adverb: | -parāvat |