Niṣkāmakarma: Sanskrit declension schemes
Sanskrit Grammar
Niṣkāmakarma is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Niṣkāmakarma is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Niṣkāmakarma following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | niṣkāmakarmaḥ | niṣkāmakarmau | niṣkāmakarmāḥ |
accusative. | niṣkāmakarmam | niṣkāmakarmau | niṣkāmakarmān |
instrumental. | niṣkāmakarmeṇa | niṣkāmakarmābhyām | niṣkāmakarmaiḥ |
dative. | niṣkāmakarmāya | niṣkāmakarmābhyām | niṣkāmakarmebhyaḥ |
ablative. | niṣkāmakarmāt | niṣkāmakarmābhyām | niṣkāmakarmebhyaḥ |
genitive. | niṣkāmakarmasya | niṣkāmakarmayoḥ | niṣkāmakarmāṇām |
locative. | niṣkāmakarme | niṣkāmakarmayoḥ | niṣkāmakarmeṣu |
vocative. | niṣkāmakarma | niṣkāmakarmau | niṣkāmakarmāḥ |
Compound: | niṣkāmakarma- | ||
Adverb: | -niṣkāmakarmam | -niṣkāmakarmāt |
Neuter declension scheme:
This is the Neuter declension of the word Niṣkāmakarma following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | niṣkāmakarmam | niṣkāmakarme | niṣkāmakarmāṇi |
accusative. | niṣkāmakarmam | niṣkāmakarme | niṣkāmakarmāṇi |
instrumental. | niṣkāmakarmeṇa | niṣkāmakarmābhyām | niṣkāmakarmaiḥ |
dative. | niṣkāmakarmāya | niṣkāmakarmābhyām | niṣkāmakarmebhyaḥ |
ablative. | niṣkāmakarmāt | niṣkāmakarmābhyām | niṣkāmakarmebhyaḥ |
genitive. | niṣkāmakarmasya | niṣkāmakarmayoḥ | niṣkāmakarmāṇām |
locative. | niṣkāmakarme | niṣkāmakarmayoḥ | niṣkāmakarmeṣu |
vocative. | niṣkāmakarma | niṣkāmakarme | niṣkāmakarmāṇi |
Compound: | niṣkāmakarma- | ||
Adverb: | -niṣkāmakarmam | -niṣkāmakarmāt |