Mahāvasu: Sanskrit declension schemes
Sanskrit Grammar
Mahāvasu is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mahāvasu is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mahāvasu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvasuḥ | mahāvasū | mahāvasavaḥ |
accusative. | mahāvasum | mahāvasū | mahāvasūn |
instrumental. | mahāvasunā | mahāvasubhyām | mahāvasubhiḥ |
dative. | mahāvasave | mahāvasubhyām | mahāvasubhyaḥ |
ablative. | mahāvasoḥ | mahāvasubhyām | mahāvasubhyaḥ |
genitive. | mahāvasoḥ | mahāvasvoḥ | mahāvasūnām |
locative. | mahāvasau | mahāvasvoḥ | mahāvasuṣu |
vocative. | mahāvaso | mahāvasū | mahāvasavaḥ |
Compound: | mahāvasu- | ||
Adverb: | -mahāvasu |
Neuter declension scheme:
This is the Neuter declension of the word Mahāvasu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvasu | mahāvasunī | mahāvasūni |
accusative. | mahāvasu | mahāvasunī | mahāvasūni |
instrumental. | mahāvasunā | mahāvasubhyām | mahāvasubhiḥ |
dative. | mahāvasune | mahāvasubhyām | mahāvasubhyaḥ |
ablative. | mahāvasunaḥ | mahāvasubhyām | mahāvasubhyaḥ |
genitive. | mahāvasunaḥ | mahāvasunoḥ | mahāvasūnām |
locative. | mahāvasuni | mahāvasunoḥ | mahāvasuṣu |
vocative. | mahāvasu | mahāvasunī | mahāvasūni |
Compound: | mahāvasu- | ||
Adverb: | -mahāvasu |
Feminine declension scheme:
This is the Feminine declension of the word Mahāvasu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvasuḥ | mahāvasū | mahāvasavaḥ |
accusative. | mahāvasum | mahāvasū | mahāvasūḥ |
instrumental. | mahāvasvā | mahāvasubhyām | mahāvasubhiḥ |
dative. | mahāvasvai | mahāvasave | mahāvasubhyām | mahāvasubhyaḥ |
ablative. | mahāvasvāḥ | mahāvasoḥ | mahāvasubhyām | mahāvasubhyaḥ |
genitive. | mahāvasvāḥ | mahāvasoḥ | mahāvasvoḥ | mahāvasūnām |
locative. | mahāvasvām | mahāvasau | mahāvasvoḥ | mahāvasuṣu |
vocative. | mahāvaso | mahāvasū | mahāvasavaḥ |
Compound: | mahāvasu- | ||
Adverb: | -mahāvasu |