Mṛdutīkṣṇatara: Sanskrit declension schemes
Sanskrit Grammar
Mṛdutīkṣṇatara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mṛdutīkṣṇatara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mṛdutīkṣṇatara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mṛdutīkṣṇataraḥ | mṛdutīkṣṇatarau | mṛdutīkṣṇatarāḥ |
accusative. | mṛdutīkṣṇataram | mṛdutīkṣṇatarau | mṛdutīkṣṇatarān |
instrumental. | mṛdutīkṣṇatareṇa | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇataraiḥ |
dative. | mṛdutīkṣṇatarāya | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇatarebhyaḥ |
ablative. | mṛdutīkṣṇatarāt | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇatarebhyaḥ |
genitive. | mṛdutīkṣṇatarasya | mṛdutīkṣṇatarayoḥ | mṛdutīkṣṇatarāṇām |
locative. | mṛdutīkṣṇatare | mṛdutīkṣṇatarayoḥ | mṛdutīkṣṇatareṣu |
vocative. | mṛdutīkṣṇatara | mṛdutīkṣṇatarau | mṛdutīkṣṇatarāḥ |
Compound: | mṛdutīkṣṇatara- | ||
Adverb: | -mṛdutīkṣṇataram | -mṛdutīkṣṇatarāt |
Neuter declension scheme:
This is the Neuter declension of the word Mṛdutīkṣṇatara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mṛdutīkṣṇataram | mṛdutīkṣṇatare | mṛdutīkṣṇatarāṇi |
accusative. | mṛdutīkṣṇataram | mṛdutīkṣṇatare | mṛdutīkṣṇatarāṇi |
instrumental. | mṛdutīkṣṇatareṇa | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇataraiḥ |
dative. | mṛdutīkṣṇatarāya | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇatarebhyaḥ |
ablative. | mṛdutīkṣṇatarāt | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇatarebhyaḥ |
genitive. | mṛdutīkṣṇatarasya | mṛdutīkṣṇatarayoḥ | mṛdutīkṣṇatarāṇām |
locative. | mṛdutīkṣṇatare | mṛdutīkṣṇatarayoḥ | mṛdutīkṣṇatareṣu |
vocative. | mṛdutīkṣṇatara | mṛdutīkṣṇatare | mṛdutīkṣṇatarāṇi |
Compound: | mṛdutīkṣṇatara- | ||
Adverb: | -mṛdutīkṣṇataram | -mṛdutīkṣṇatarāt |