Mṛdhabhū: Sanskrit declension schemes
Sanskrit Grammar
Mṛdhabhū is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mṛdhabhū is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Mṛdhabhū following the rules for -ū.
single | dual | plural | |
---|---|---|---|
nominative. | mṛdhabhūḥ | mṛdhabhuvau | mṛdhabhuvaḥ |
accusative. | mṛdhabhuvam | mṛdhabhuvau | mṛdhabhuvaḥ |
instrumental. | mṛdhabhuvā | mṛdhabhūbhyām | mṛdhabhūbhiḥ |
dative. | mṛdhabhuvai | mṛdhabhuve | mṛdhabhūbhyām | mṛdhabhūbhyaḥ |
ablative. | mṛdhabhuvāḥ | mṛdhabhuvaḥ | mṛdhabhūbhyām | mṛdhabhūbhyaḥ |
genitive. | mṛdhabhuvāḥ | mṛdhabhuvaḥ | mṛdhabhuvoḥ | mṛdhabhūnām | mṛdhabhuvām |
locative. | mṛdhabhuvi | mṛdhabhuvām | mṛdhabhuvoḥ | mṛdhabhūṣu |
vocative. | mṛdhabhūḥ | mṛdhabhu | mṛdhabhuvau | mṛdhabhuvaḥ |
Compound: | mṛdhabhū- | ||
Adverb: | -mṛdhabhu |