Mārtaṇḍatilakasvāmin: Sanskrit declension schemes
Sanskrit Grammar
Mārtaṇḍatilakasvāmin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mārtaṇḍatilakasvāmin is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mārtaṇḍatilakasvāmin following the rules for -min.
single | dual | plural | |
---|---|---|---|
nominative. | mārtaṇḍatilakasvāmī | mārtaṇḍatilakasvāminau | mārtaṇḍatilakasvāminaḥ |
accusative. | mārtaṇḍatilakasvāminam | mārtaṇḍatilakasvāminau | mārtaṇḍatilakasvāminaḥ |
instrumental. | mārtaṇḍatilakasvāminā | mārtaṇḍatilakasvāmibhyām | mārtaṇḍatilakasvāmibhiḥ |
dative. | mārtaṇḍatilakasvāmine | mārtaṇḍatilakasvāmibhyām | mārtaṇḍatilakasvāmibhyaḥ |
ablative. | mārtaṇḍatilakasvāminaḥ | mārtaṇḍatilakasvāmibhyām | mārtaṇḍatilakasvāmibhyaḥ |
genitive. | mārtaṇḍatilakasvāminaḥ | mārtaṇḍatilakasvāminoḥ | mārtaṇḍatilakasvāminām |
locative. | mārtaṇḍatilakasvāmini | mārtaṇḍatilakasvāminoḥ | mārtaṇḍatilakasvāmiṣu |
vocative. | mārtaṇḍatilakasvāmin | mārtaṇḍatilakasvāminau | mārtaṇḍatilakasvāminaḥ |
Compound: | mārtaṇḍatilakasvāmi- | ||
Adverb: | -mārtaṇḍatilakasvāmi |