Jarāmaraṇa: Sanskrit declension schemes
Sanskrit Grammar
Jarāmaraṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Jarāmaraṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Jarāmaraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | jarāmaraṇaḥ | jarāmaraṇau | jarāmaraṇāḥ |
accusative. | jarāmaraṇam | jarāmaraṇau | jarāmaraṇān |
instrumental. | jarāmaraṇena | jarāmaraṇābhyām | jarāmaraṇaiḥ |
dative. | jarāmaraṇāya | jarāmaraṇābhyām | jarāmaraṇebhyaḥ |
ablative. | jarāmaraṇāt | jarāmaraṇābhyām | jarāmaraṇebhyaḥ |
genitive. | jarāmaraṇasya | jarāmaraṇayoḥ | jarāmaraṇānām |
locative. | jarāmaraṇe | jarāmaraṇayoḥ | jarāmaraṇeṣu |
vocative. | jarāmaraṇa | jarāmaraṇau | jarāmaraṇāḥ |
Compound: | jarāmaraṇa- | ||
Adverb: | -jarāmaraṇam | -jarāmaraṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Jarāmaraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | jarāmaraṇam | jarāmaraṇe | jarāmaraṇāni |
accusative. | jarāmaraṇam | jarāmaraṇe | jarāmaraṇāni |
instrumental. | jarāmaraṇena | jarāmaraṇābhyām | jarāmaraṇaiḥ |
dative. | jarāmaraṇāya | jarāmaraṇābhyām | jarāmaraṇebhyaḥ |
ablative. | jarāmaraṇāt | jarāmaraṇābhyām | jarāmaraṇebhyaḥ |
genitive. | jarāmaraṇasya | jarāmaraṇayoḥ | jarāmaraṇānām |
locative. | jarāmaraṇe | jarāmaraṇayoḥ | jarāmaraṇeṣu |
vocative. | jarāmaraṇa | jarāmaraṇe | jarāmaraṇāni |
Compound: | jarāmaraṇa- | ||
Adverb: | -jarāmaraṇam | -jarāmaraṇāt |