Janmāntarīya: Sanskrit declension schemes
Sanskrit Grammar
Janmāntarīya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Janmāntarīya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Janmāntarīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | janmāntarīyaḥ | janmāntarīyau | janmāntarīyāḥ |
accusative. | janmāntarīyam | janmāntarīyau | janmāntarīyān |
instrumental. | janmāntarīyeṇa | janmāntarīyābhyām | janmāntarīyaiḥ |
dative. | janmāntarīyāya | janmāntarīyābhyām | janmāntarīyebhyaḥ |
ablative. | janmāntarīyāt | janmāntarīyābhyām | janmāntarīyebhyaḥ |
genitive. | janmāntarīyasya | janmāntarīyayoḥ | janmāntarīyāṇām |
locative. | janmāntarīye | janmāntarīyayoḥ | janmāntarīyeṣu |
vocative. | janmāntarīya | janmāntarīyau | janmāntarīyāḥ |
Compound: | janmāntarīya- | ||
Adverb: | -janmāntarīyam | -janmāntarīyāt |
Neuter declension scheme:
This is the Neuter declension of the word Janmāntarīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | janmāntarīyam | janmāntarīye | janmāntarīyāṇi |
accusative. | janmāntarīyam | janmāntarīye | janmāntarīyāṇi |
instrumental. | janmāntarīyeṇa | janmāntarīyābhyām | janmāntarīyaiḥ |
dative. | janmāntarīyāya | janmāntarīyābhyām | janmāntarīyebhyaḥ |
ablative. | janmāntarīyāt | janmāntarīyābhyām | janmāntarīyebhyaḥ |
genitive. | janmāntarīyasya | janmāntarīyayoḥ | janmāntarīyāṇām |
locative. | janmāntarīye | janmāntarīyayoḥ | janmāntarīyeṣu |
vocative. | janmāntarīya | janmāntarīye | janmāntarīyāṇi |
Compound: | janmāntarīya- | ||
Adverb: | -janmāntarīyam | -janmāntarīyāt |