Jalamārgagāmī: Sanskrit declension schemes
Sanskrit Grammar
Jalamārgagāmī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Jalamārgagāmī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Jalamārgagāmī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | jalamārgagāmīḥ | jalamārgagāmyā | jalamārgagāmyaḥ |
accusative. | jalamārgagāmyam | jalamārgagāmyā | jalamārgagāmyaḥ |
instrumental. | jalamārgagāmyā | jalamārgagāmībhyām | jalamārgagāmībhiḥ |
dative. | jalamārgagāmye | jalamārgagāmībhyām | jalamārgagāmībhyaḥ |
ablative. | jalamārgagāmyaḥ | jalamārgagāmībhyām | jalamārgagāmībhyaḥ |
genitive. | jalamārgagāmyaḥ | jalamārgagāmyoḥ | jalamārgagāmīṇām |
locative. | jalamārgagāmyijalamārgagāmyām | jalamārgagāmyoḥ | jalamārgagāmīṣu |
vocative. | jalamārgagāmīḥjalamārgagāmi | jalamārgagāmyā | jalamārgagāmyaḥ |
Compound: | jalamārgagāmi- | jalamārgagāmī- | ||
Adverb: | -jalamārgagāmi |
Neuter declension scheme:
This is the Neuter declension of the word Jalamārgagāmī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | jalamārgagāmi | jalamārgagāmiṇī | jalamārgagāmīṇi |
accusative. | jalamārgagāmi | jalamārgagāmiṇī | jalamārgagāmīṇi |
instrumental. | jalamārgagāmiṇā | jalamārgagāmibhyām | jalamārgagāmibhiḥ |
dative. | jalamārgagāmiṇe | jalamārgagāmibhyām | jalamārgagāmibhyaḥ |
ablative. | jalamārgagāmiṇaḥ | jalamārgagāmibhyām | jalamārgagāmibhyaḥ |
genitive. | jalamārgagāmiṇaḥ | jalamārgagāmiṇoḥ | jalamārgagāmīṇām |
locative. | jalamārgagāmiṇi | jalamārgagāmiṇoḥ | jalamārgagāmiṣu |
vocative. | jalamārgagāmi | jalamārgagāmiṇī | jalamārgagāmīṇi |
Compound: | jalamārgagāmi- | ||
Adverb: | -jalamārgagāmi |
Feminine declension scheme:
This is the Feminine declension of the word Jalamārgagāmī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | jalamārgagāmī | jalamārgagāmyau | jalamārgagāmyaḥ |
accusative. | jalamārgagāmīm | jalamārgagāmyau | jalamārgagāmīḥ |
instrumental. | jalamārgagāmyā | jalamārgagāmībhyām | jalamārgagāmībhiḥ |
dative. | jalamārgagāmyai | jalamārgagāmībhyām | jalamārgagāmībhyaḥ |
ablative. | jalamārgagāmyāḥ | jalamārgagāmībhyām | jalamārgagāmībhyaḥ |
genitive. | jalamārgagāmyāḥ | jalamārgagāmyoḥ | jalamārgagāmīṇām |
locative. | jalamārgagāmyām | jalamārgagāmyoḥ | jalamārgagāmīṣu |
vocative. | jalamārgagāmi | jalamārgagāmyau | jalamārgagāmyaḥ |
Compound: | jalamārgagāmi- | jalamārgagāmī- | ||
Adverb: | -jalamārgagāmi |