Gāmanī: Sanskrit declension schemes
Sanskrit Grammar
Gāmanī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Gāmanī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Gāmanī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | gāmanīḥ | gāmanyā | gāmanyaḥ |
accusative. | gāmanyam | gāmanyā | gāmanyaḥ |
instrumental. | gāmanyā | gāmanībhyām | gāmanībhiḥ |
dative. | gāmanye | gāmanībhyām | gāmanībhyaḥ |
ablative. | gāmanyaḥ | gāmanībhyām | gāmanībhyaḥ |
genitive. | gāmanyaḥ | gāmanyoḥ | gāmanīnām |
locative. | gāmanyi | gāmanyoḥ | gāmanīṣu |
vocative. | gāmani | gāmanyā | gāmanyaḥ |
Compound: | gāmanī- | ||
Adverb: | -gāmani |
Neuter declension scheme:
This is the Neuter declension of the word Gāmanī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | gāmani | gāmaninī | gāmanīni |
accusative. | gāmani | gāmaninī | gāmanīni |
instrumental. | gāmaninā | gāmanibhyām | gāmanibhiḥ |
dative. | gāmanine | gāmanibhyām | gāmanibhyaḥ |
ablative. | gāmaninaḥ | gāmanibhyām | gāmanibhyaḥ |
genitive. | gāmaninaḥ | gāmaninoḥ | gāmanīnām |
locative. | gāmanini | gāmaninoḥ | gāmaniṣu |
vocative. | gāmani | gāmaninī | gāmanīni |
Compound: | gāmani- | ||
Adverb: | -gāmani |
Feminine declension scheme:
This is the Feminine declension of the word Gāmanī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | gāmanī | gāmanyau | gāmanyaḥ |
accusative. | gāmanīm | gāmanyau | gāmanīḥ |
instrumental. | gāmanyā | gāmanībhyām | gāmanībhiḥ |
dative. | gāmanyai | gāmanībhyām | gāmanībhyaḥ |
ablative. | gāmanyāḥ | gāmanībhyām | gāmanībhyaḥ |
genitive. | gāmanyāḥ | gāmanyoḥ | gāmanīnām |
locative. | gāmanyām | gāmanyoḥ | gāmanīṣu |
vocative. | gāmani | gāmanyau | gāmanyaḥ |
Compound: | gāmani- | gāmanī- | ||
Adverb: | -gāmani |