Ekākṣarī: Sanskrit declension schemes
Sanskrit Grammar
Ekākṣarī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ekākṣarī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ekākṣarī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | ekākṣarīḥ | ekākṣaryā | ekākṣaryaḥ |
accusative. | ekākṣaryam | ekākṣaryā | ekākṣaryaḥ |
instrumental. | ekākṣaryā | ekākṣarībhyām | ekākṣarībhiḥ |
dative. | ekākṣarye | ekākṣarībhyām | ekākṣarībhyaḥ |
ablative. | ekākṣaryaḥ | ekākṣarībhyām | ekākṣarībhyaḥ |
genitive. | ekākṣaryaḥ | ekākṣaryoḥ | ekākṣarīṇām |
locative. | ekākṣaryiekākṣaryām | ekākṣaryoḥ | ekākṣarīṣu |
vocative. | ekākṣarīḥekākṣari | ekākṣaryā | ekākṣaryaḥ |
Compound: | ekākṣari- | ekākṣarī- | ||
Adverb: | -ekākṣari |
Neuter declension scheme:
This is the Neuter declension of the word Ekākṣarī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | ekākṣari | ekākṣariṇī | ekākṣarīṇi |
accusative. | ekākṣari | ekākṣariṇī | ekākṣarīṇi |
instrumental. | ekākṣariṇā | ekākṣaribhyām | ekākṣaribhiḥ |
dative. | ekākṣariṇe | ekākṣaribhyām | ekākṣaribhyaḥ |
ablative. | ekākṣariṇaḥ | ekākṣaribhyām | ekākṣaribhyaḥ |
genitive. | ekākṣariṇaḥ | ekākṣariṇoḥ | ekākṣarīṇām |
locative. | ekākṣariṇi | ekākṣariṇoḥ | ekākṣariṣu |
vocative. | ekākṣari | ekākṣariṇī | ekākṣarīṇi |
Compound: | ekākṣari- | ||
Adverb: | -ekākṣari |
Feminine declension scheme:
This is the Feminine declension of the word Ekākṣarī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | ekākṣarī | ekākṣaryau | ekākṣaryaḥ |
accusative. | ekākṣarīm | ekākṣaryau | ekākṣarīḥ |
instrumental. | ekākṣaryā | ekākṣarībhyām | ekākṣarībhiḥ |
dative. | ekākṣaryai | ekākṣarībhyām | ekākṣarībhyaḥ |
ablative. | ekākṣaryāḥ | ekākṣarībhyām | ekākṣarībhyaḥ |
genitive. | ekākṣaryāḥ | ekākṣaryoḥ | ekākṣarīṇām |
locative. | ekākṣaryām | ekākṣaryoḥ | ekākṣarīṣu |
vocative. | ekākṣari | ekākṣaryau | ekākṣaryaḥ |
Compound: | ekākṣari- | ekākṣarī- | ||
Adverb: | -ekākṣari |