Dhārayatkṣiti: Sanskrit declension schemes
Sanskrit Grammar
Dhārayatkṣiti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhārayatkṣiti is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dhārayatkṣiti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | dhārayatkṣitiḥ | dhārayatkṣitī | dhārayatkṣitayaḥ |
accusative. | dhārayatkṣitim | dhārayatkṣitī | dhārayatkṣitīn |
instrumental. | dhārayatkṣitinā | dhārayatkṣitibhyām | dhārayatkṣitibhiḥ |
dative. | dhārayatkṣitaye | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
ablative. | dhārayatkṣiteḥ | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
genitive. | dhārayatkṣiteḥ | dhārayatkṣityoḥ | dhārayatkṣitīnām |
locative. | dhārayatkṣitau | dhārayatkṣityoḥ | dhārayatkṣitiṣu |
vocative. | dhārayatkṣite | dhārayatkṣitī | dhārayatkṣitayaḥ |
Compound: | dhārayatkṣiti- | ||
Adverb: | -dhārayatkṣiti |
Neuter declension scheme:
This is the Neuter declension of the word Dhārayatkṣiti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | dhārayatkṣiti | dhārayatkṣitinī | dhārayatkṣitīni |
accusative. | dhārayatkṣiti | dhārayatkṣitinī | dhārayatkṣitīni |
instrumental. | dhārayatkṣitinā | dhārayatkṣitibhyām | dhārayatkṣitibhiḥ |
dative. | dhārayatkṣitine | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
ablative. | dhārayatkṣitinaḥ | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
genitive. | dhārayatkṣitinaḥ | dhārayatkṣitinoḥ | dhārayatkṣitīnām |
locative. | dhārayatkṣitini | dhārayatkṣitinoḥ | dhārayatkṣitiṣu |
vocative. | dhārayatkṣiti | dhārayatkṣitinī | dhārayatkṣitīni |
Compound: | dhārayatkṣiti- | ||
Adverb: | -dhārayatkṣiti |
Feminine declension scheme:
This is the Feminine declension of the word Dhārayatkṣiti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | dhārayatkṣitiḥ | dhārayatkṣitī | dhārayatkṣitayaḥ |
accusative. | dhārayatkṣitim | dhārayatkṣitī | dhārayatkṣitīḥ |
instrumental. | dhārayatkṣityā | dhārayatkṣitibhyām | dhārayatkṣitibhiḥ |
dative. | dhārayatkṣityai | dhārayatkṣitaye | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
ablative. | dhārayatkṣityāḥ | dhārayatkṣiteḥ | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
genitive. | dhārayatkṣityāḥ | dhārayatkṣiteḥ | dhārayatkṣityoḥ | dhārayatkṣitīnām |
locative. | dhārayatkṣityām | dhārayatkṣitau | dhārayatkṣityoḥ | dhārayatkṣitiṣu |
vocative. | dhārayatkṣite | dhārayatkṣitī | dhārayatkṣitayaḥ |
Compound: | dhārayatkṣiti- | ||
Adverb: | -dhārayatkṣiti |