Dhārayadvat: Sanskrit declension schemes
Sanskrit Grammar
Dhārayadvat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhārayadvat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dhārayadvat following the rules for -vat.
masculine vat-stem declension for 'Dhārayadvat'
single | dual | plural | |
---|---|---|---|
nominative. | dhārayadvān | dhārayadvantau | dhārayadvantaḥ |
accusative. | dhārayadvantam | dhārayadvantau | dhārayadvataḥ |
instrumental. | dhārayadvatā | dhārayadvadbhyām | dhārayadvadbhiḥ |
dative. | dhārayadvate | dhārayadvadbhyām | dhārayadvadbhyaḥ |
ablative. | dhārayadvataḥ | dhārayadvadbhyām | dhārayadvadbhyaḥ |
genitive. | dhārayadvataḥ | dhārayadvatoḥ | dhārayadvatām |
locative. | dhārayadvati | dhārayadvatoḥ | dhārayadvatsu |
vocative. | dhārayadvan | dhārayadvantau | dhārayadvantaḥ |
Compound: | dhārayadvat- | ||
Adverb: | -dhārayadvantam |
Neuter declension scheme:
This is the Neuter declension of the word Dhārayadvat following the rules for -vat.
neuter vat-stem declension for 'Dhārayadvat'
single | dual | plural | |
---|---|---|---|
nominative. | dhārayadvat | dhārayadvantī | dhārayadvatī | dhārayadvanti |
accusative. | dhārayadvat | dhārayadvantī | dhārayadvatī | dhārayadvanti |
instrumental. | dhārayadvatā | dhārayadvadbhyām | dhārayadvadbhiḥ |
dative. | dhārayadvate | dhārayadvadbhyām | dhārayadvadbhyaḥ |
ablative. | dhārayadvataḥ | dhārayadvadbhyām | dhārayadvadbhyaḥ |
genitive. | dhārayadvataḥ | dhārayadvatoḥ | dhārayadvatām |
locative. | dhārayadvati | dhārayadvatoḥ | dhārayadvatsu |
vocative. | dhārayadvat | dhārayadvantī | dhārayadvatī | dhārayadvanti |
Compound: | |||
Adverb: | -dhārayadvatam |