Agrādvan: Sanskrit declension schemes
Sanskrit Grammar
Agrādvan is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Agrādvan is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Agrādvan following the rules for -van.
single | dual | plural | |
---|---|---|---|
nominative. | agrādvā | agrādvānau | agrādvānaḥ |
accusative. | agrādvānam | agrādvānau | agrādvanaḥ |
instrumental. | agrādvanā | agrādvabhyām | agrādvabhiḥ |
dative. | agrādvane | agrādvabhyām | agrādvabhyaḥ |
ablative. | agrādvanaḥ | agrādvabhyām | agrādvabhyaḥ |
genitive. | agrādvanaḥ | agrādvanoḥ | agrādvanām |
locative. | agrādvani | agrādvanoḥ | agrādvasu |
vocative. | agrādvan | agrādvānau | agrādvānaḥ |
Compound: | agrādva- | ||
Adverb: | -agrādvam |
Neuter declension scheme:
This is the Neuter declension of the word Agrādvan following the rules for -van.
single | dual | plural | |
---|---|---|---|
nominative. | agrādva | agrādvnī | agrādvanī | agrādvāni |
accusative. | agrādva | agrādvnī | agrādvanī | agrādvāni |
instrumental. | agrādvanā | agrādvabhyām | agrādvabhiḥ |
dative. | agrādvane | agrādvabhyām | agrādvabhyaḥ |
ablative. | agrādvanaḥ | agrādvabhyām | agrādvabhyaḥ |
genitive. | agrādvanaḥ | agrādvanoḥ | agrādvanām |
locative. | agrādvani | agrādvanoḥ | agrādvasu |
vocative. | agrādvan | agrādva | agrādvnī | agrādvanī | agrādvāni |
Compound: | agrādva- | ||
Adverb: | -agrādva | -agrādvam |