Adhivāsanīya: Sanskrit declension schemes
Sanskrit Grammar
Adhivāsanīya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Adhivāsanīya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Adhivāsanīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | adhivāsanīyaḥ | adhivāsanīyau | adhivāsanīyāḥ |
accusative. | adhivāsanīyam | adhivāsanīyau | adhivāsanīyān |
instrumental. | adhivāsanīyena | adhivāsanīyābhyām | adhivāsanīyaiḥ |
dative. | adhivāsanīyāya | adhivāsanīyābhyām | adhivāsanīyebhyaḥ |
ablative. | adhivāsanīyāt | adhivāsanīyābhyām | adhivāsanīyebhyaḥ |
genitive. | adhivāsanīyasya | adhivāsanīyayoḥ | adhivāsanīyānām |
locative. | adhivāsanīye | adhivāsanīyayoḥ | adhivāsanīyeṣu |
vocative. | adhivāsanīya | adhivāsanīyau | adhivāsanīyāḥ |
Compound: | adhivāsanīya- | ||
Adverb: | -adhivāsanīyam | -adhivāsanīyāt |
Neuter declension scheme:
This is the Neuter declension of the word Adhivāsanīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | adhivāsanīyam | adhivāsanīye | adhivāsanīyāni |
accusative. | adhivāsanīyam | adhivāsanīye | adhivāsanīyāni |
instrumental. | adhivāsanīyena | adhivāsanīyābhyām | adhivāsanīyaiḥ |
dative. | adhivāsanīyāya | adhivāsanīyābhyām | adhivāsanīyebhyaḥ |
ablative. | adhivāsanīyāt | adhivāsanīyābhyām | adhivāsanīyebhyaḥ |
genitive. | adhivāsanīyasya | adhivāsanīyayoḥ | adhivāsanīyānām |
locative. | adhivāsanīye | adhivāsanīyayoḥ | adhivāsanīyeṣu |
vocative. | adhivāsanīya | adhivāsanīye | adhivāsanīyāni |
Compound: | adhivāsanīya- | ||
Adverb: | -adhivāsanīyam | -adhivāsanīyāt |