Śraddhānvita: Sanskrit declension schemes
Sanskrit Grammar
Śraddhānvita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śraddhānvita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śraddhānvita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śraddhānvitaḥ | śraddhānvitau | śraddhānvitāḥ |
accusative. | śraddhānvitam | śraddhānvitau | śraddhānvitān |
instrumental. | śraddhānvitena | śraddhānvitābhyām | śraddhānvitaiḥ |
dative. | śraddhānvitāya | śraddhānvitābhyām | śraddhānvitebhyaḥ |
ablative. | śraddhānvitāt | śraddhānvitābhyām | śraddhānvitebhyaḥ |
genitive. | śraddhānvitasya | śraddhānvitayoḥ | śraddhānvitānām |
locative. | śraddhānvite | śraddhānvitayoḥ | śraddhānviteṣu |
vocative. | śraddhānvita | śraddhānvitau | śraddhānvitāḥ |
Compound: | śraddhānvita- | ||
Adverb: | -śraddhānvitam | -śraddhānvitāt |
Neuter declension scheme:
This is the Neuter declension of the word Śraddhānvita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śraddhānvitam | śraddhānvite | śraddhānvitāni |
accusative. | śraddhānvitam | śraddhānvite | śraddhānvitāni |
instrumental. | śraddhānvitena | śraddhānvitābhyām | śraddhānvitaiḥ |
dative. | śraddhānvitāya | śraddhānvitābhyām | śraddhānvitebhyaḥ |
ablative. | śraddhānvitāt | śraddhānvitābhyām | śraddhānvitebhyaḥ |
genitive. | śraddhānvitasya | śraddhānvitayoḥ | śraddhānvitānām |
locative. | śraddhānvite | śraddhānvitayoḥ | śraddhānviteṣu |
vocative. | śraddhānvita | śraddhānvite | śraddhānvitāni |
Compound: | śraddhānvita- | ||
Adverb: | -śraddhānvitam | -śraddhānvitāt |