Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kasya cittvatha kālasya yudhājit kekayo nṛpaḥ |
svaguruṃ preṣayāmāsa rāghavāya mahātmane || 1 ||
[Analyze grammar]

gārgyamaṅgirasaḥ putraṃ brahmarṣimamitaprabham |
daśa cāśvasahasrāṇi prītidānamanuttamam || 2 ||
[Analyze grammar]

kambalāni ca ratnāni citravastramathottamam |
rāmāya pradadau rājā bahūnyābharaṇāni ca || 3 ||
[Analyze grammar]

śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam |
mātulasyāśvapatinaḥ priyaṃ dūtamupāgatam || 4 ||
[Analyze grammar]

pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ |
gārgyaṃ saṃpūjayāmāsa dhanaṃ tat pratigṛhya ca || 5 ||
[Analyze grammar]

pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca |
upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame || 6 ||
[Analyze grammar]

kimāha matulo vākyaṃ yadarthaṃ bhagavāniha |
prāpto vākyavidāṃ śreṣṭha sākṣādiva bṛhaspatiḥ || 7 ||
[Analyze grammar]

rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram |
vaktumadbhutasaṃkāśaṃ rāghavāyopacakrame || 8 ||
[Analyze grammar]

mātulaste mahābāho vākyamāha nararṣabha |
yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate || 9 ||
[Analyze grammar]

ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ |
sindhorubhayataḥ pārśve deśaḥ paramaśobhanaḥ || 10 ||
[Analyze grammar]

taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ |
śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ || 11 ||
[Analyze grammar]

tān vinirjitya kākutstha gandharvaviṣayaṃ śubham |
niveśaya mahābāho dve pure susamāhitaḥ || 12 ||
[Analyze grammar]

anyasya na gatistatra deśaścāyaṃ suśobhanaḥ |
rocatāṃ te mahābāho nāhaṃ tvāmanṛtaṃ vade || 13 ||
[Analyze grammar]

tacchrutvā rāghavaḥ prīto maharṣermātulasya ca |
uvāca bāḍhamityevaṃ bharataṃ cānvavaikṣata || 14 ||
[Analyze grammar]

so'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam |
imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ || 15 ||
[Analyze grammar]

bharatasyātmajau vīrau takṣaḥ puṣkala eva ca |
mātulena suguptau tau dharmeṇa ca samāhitau || 16 ||
[Analyze grammar]

bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau |
nihatya gandharvasutāndve pure vibhajiṣyataḥ || 17 ||
[Analyze grammar]

niveśya te puravare ātmājau saṃniveśya ca |
āgamiṣyati me bhūyaḥ sakāśamatidhārmikaḥ || 18 ||
[Analyze grammar]

brahmarṣimevamuktvā tu bharataṃ sabalānugam |
ājñāpayāmāsa tadā kumārau cābhyaṣecayat || 19 ||
[Analyze grammar]

nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam |
bharataḥ saha sainyena kumārābhyāṃ ca niryayau || 20 ||
[Analyze grammar]

sā senā śakrayukteva naragānniryayāvatha |
rāghavānugatā dūraṃ durādharṣā surāsuraiḥ || 21 ||
[Analyze grammar]

māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca |
anujagmuśca bharataṃ rudhirasya pipāsayā || 22 ||
[Analyze grammar]

bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ |
gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ || 23 ||
[Analyze grammar]

siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām |
bahūni vai sahasrāṇi senāyā yayuragrataḥ || 24 ||
[Analyze grammar]

adhyardhamāsamuṣitā pathi senā nirāmayā |
hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 90

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: