Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

athāhamuttaraṃ devyā punaruktaḥ sasaṃbhramam |
tava snehānnaravyāghra sauhāryādanumānya ca || 1 ||
[Analyze grammar]

evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā |
yathā māmāpnuyācchīghraṃ hatvā rāvaṇamāhave || 2 ||
[Analyze grammar]

yadi vā manyase vīra vasaikāhamariṃdama |
kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi || 3 ||
[Analyze grammar]

mama cāpyalpabhāgyāyāḥ sāmnidhyāttava vānara |
asya śokavipākasya muhūrtaṃ syādvimokṣaṇam || 4 ||
[Analyze grammar]

gate hi tvayi vikrānte punarāgamanāya vai |
prāṇānāmapi saṃdeho mama syānnātra saṃśayaḥ || 5 ||
[Analyze grammar]

tavādarśanajaḥ śoko bhūyo māṃ paritāpayet |
duḥkhādduḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm || 6 ||
[Analyze grammar]

ayaṃ tu vīrasaṃdehastiṣṭhatīva mamāgrataḥ |
sumahāṃstvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ || 7 ||
[Analyze grammar]

kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim |
tāni haryṛkṣasainyāni tau vā naravarātmajau || 8 ||
[Analyze grammar]

trayāṇāmeva bhūtānāṃ sāgarasyāsya laṅghane |
śaktiḥ syādvainateyasya vāyorvā tava vānagha || 9 ||
[Analyze grammar]

tadasmin kāryaniyoge vīraivaṃ duratikrame |
kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara || 10 ||
[Analyze grammar]

kāmamasya tvamevaikaḥ kāryasya parisādhane |
paryāptaḥ paravīraghna yaśasyaste balodayaḥ || 11 ||
[Analyze grammar]

balaiḥ samagrairyadi māṃ hatvā rāvaṇamāhave |
vijayī svāṃ purīṃ rāmo nayettat syād yaśaskaram || 12 ||
[Analyze grammar]

yathāhaṃ tasya vīrasya vanādupadhinā hṛtā |
rakṣasā tadbhayādeva tathā nārhati rāghavaḥ || 13 ||
[Analyze grammar]

balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ |
māṃ nayed yadi kākutsthastattasya sadṛśaṃ bhavet || 14 ||
[Analyze grammar]

tad yathā tasya vikrāntamanurūpaṃ mahātmanaḥ |
bhavatyāhavaśūrasya tathā tvamupapādaya || 15 ||
[Analyze grammar]

tadarthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam |
niśamyāhaṃ tataḥ śeṣaṃ vākyamuttaramabruvam || 16 ||
[Analyze grammar]

devi haryṛkṣasainyānāmīśvaraḥ plavatāṃ varaḥ |
sugrīvaḥ sattvasaṃpannastavārthe kṛtaniścayaḥ || 17 ||
[Analyze grammar]

tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ |
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ || 18 ||
[Analyze grammar]

yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ |
na ca karmasu sīdanti mahatsvamitatejasaḥ || 19 ||
[Analyze grammar]

asakṛttairmahābhāgairvānarairbalasaṃyutaiḥ |
pradakṣiṇīkṛtā bhūmirvāyumārgānusāribhiḥ || 20 ||
[Analyze grammar]

madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ |
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasaṃnidhau || 21 ||
[Analyze grammar]

ahaṃ tāvadiha prāptaḥ kiṃ punaste mahābalāḥ |
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ || 22 ||
[Analyze grammar]

tadalaṃ paritāpena devi manyurvyapaitu te |
ekotpātena te laṅkāmeṣyanti hariyūthapāḥ || 23 ||
[Analyze grammar]

mama pṛṣṭhagatau tau ca candrasūryāvivoditau |
tvatsakāśaṃ mahābhāge nṛsiṃhāvāgamiṣyataḥ || 24 ||
[Analyze grammar]

arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam |
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāramupasthitam || 25 ||
[Analyze grammar]

nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān |
vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān || 26 ||
[Analyze grammar]

śailāmbudannikāśānāṃ laṅkāmalayasānuṣu |
nardatāṃ kapimukhyānāmacirācchoṣyase svanam || 27 ||
[Analyze grammar]

nivṛttavanavāsaṃ ca tvayā sārdhamariṃdamam |
abhiṣiktamayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam || 28 ||
[Analyze grammar]

tato mayā vāgbhiradīnabhāṣiṇī śivābhiriṣṭābhirabhiprasāditā |
jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 66

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: