Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktastu hanumān rāghaveṇa mahātmanā |
sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave || 1 ||
[Analyze grammar]

idamuktavatī devī jānakī puruṣarṣabha |
pūrvavṛttamabhijñānaṃ citrakūṭe yathā tatham || 2 ||
[Analyze grammar]

sukhasuptā tvayā sārdhaṃ jānakī pūrvamutthitā |
vāyasaḥ sahasotpatya virarāda stanāntare || 3 ||
[Analyze grammar]

paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja |
punaśca kila pakṣī sa devyā janayati vyathām || 4 ||
[Analyze grammar]

tataḥ punarupāgamya virarāda bhṛśaṃ kila |
tatastvaṃ bodhitastasyāḥ śoṇitena samukṣitaḥ || 5 ||
[Analyze grammar]

vāyasena ca tenaiva satataṃ bādhyamānayā |
bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa || 6 ||
[Analyze grammar]

tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare |
āśīviṣa iva kruddho niḥśvasannabhyabhāṣathāḥ || 7 ||
[Analyze grammar]

nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram |
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā || 8 ||
[Analyze grammar]

nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ |
nakhaiḥ sarudhiraistīkṣṇairmāmevābhimukhaṃ sthitam || 9 ||
[Analyze grammar]

sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ |
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ || 10 ||
[Analyze grammar]

tatastasminmahābāho kopasaṃvartitekṣaṇaḥ |
vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara || 11 ||
[Analyze grammar]

sa darbhaṃ saṃstarādgṛhya brahmāstreṇa nyayojayaḥ |
sa dīpta iva kālāgnirjajvālābhimukhaḥ khagam || 12 ||
[Analyze grammar]

sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati |
tatastu vāyasaṃ dīptaḥ sa darbho'nujagāma ha || 13 ||
[Analyze grammar]

sa pitrā ca parityaktaḥ suraiḥ sarvairmaharṣibhiḥ |
trīṃl lokān saṃparikramya trātāraṃ nādhigacchati || 14 ||
[Analyze grammar]

taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam |
vadhārhamapi kākutstha kṛpayā paripālayaḥ || 15 ||
[Analyze grammar]

moghamastraṃ na śakyaṃ tu kartumityeva rāghava |
tatastasyākṣikākasya hinasti sma sa dakṣiṇam || 16 ||
[Analyze grammar]

rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca |
visṛṣṭastu tadā kākaḥ pratipede khamālayam || 17 ||
[Analyze grammar]

evamastravidāṃ śreṣṭhaḥ sattvavāñ śīlavānapi |
kimarthamastraṃ rakṣaḥsu na yojayasi rāghava || 18 ||
[Analyze grammar]

na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ |
tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum || 19 ||
[Analyze grammar]

tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ |
kṣipraṃ suniśitairbāṇairhanyatāṃ yudhi rāvaṇaḥ || 20 ||
[Analyze grammar]

bhrāturādeśamādāya lakṣmaṇo vā paraṃtapaḥ |
sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ || 21 ||
[Analyze grammar]

śaktau tau puruṣavyāghrau vāyvagnisamatejasau |
surāṇāmapi durdharṣau kimarthaṃ māmupekṣataḥ || 22 ||
[Analyze grammar]

mamaiva duṣkṛtaṃ kiṃ cinmahadasti na saṃśayaḥ |
samarthau sahitau yanmāṃ nāpekṣete paraṃtapau || 23 ||
[Analyze grammar]

vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam |
punarapyahamāryāṃ tāmidaṃ vacanamabruvam || 24 ||
[Analyze grammar]

tvacchokavimukho rāmo devi satyena te śape |
rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate || 25 ||
[Analyze grammar]

kathaṃ cidbhavatī dṛṣṭā na kālaḥ pariśocitum |
imaṃ muhūrtaṃ duḥkhānāmantaṃ drakṣyasi bhāmini || 26 ||
[Analyze grammar]

tāv ubhau naraśārdūlau rājaputrāvariṃdamau |
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ || 27 ||
[Analyze grammar]

hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam |
rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam || 28 ||
[Analyze grammar]

yattu rāmo vijānīyādabhijñānamanindite |
prītisaṃjananaṃ tasya pradātuṃ tattvamarhasi || 29 ||
[Analyze grammar]

sābhivīkṣya diśaḥ sarvā veṇyudgrathanamuttamam |
muktvā vastrāddadau mahyaṃ maṇimetaṃ mahābala || 30 ||
[Analyze grammar]

pratigṛhya maṇiṃ divyaṃ tava heto raghūttama |
śirasā saṃpraṇamyaināmahamāgamane tvare || 31 ||
[Analyze grammar]

gamane ca kṛtotsāhamavekṣya varavarṇinī |
vivardhamānaṃ ca hi māmuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī || 32 ||
[Analyze grammar]

hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau |
sugrīvaṃ ca sahāmātyaṃ sarvānbrūyā anāmayam || 33 ||
[Analyze grammar]

yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ |
asmādduḥkhāmbusaṃrodhāttat samādhātumarhasi || 34 ||
[Analyze grammar]

imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhirebhiḥ paribhartsanaṃ ca |
brūyāstu rāmasya gataḥ samīpaṃ śivaśca te'dhvāstu haripravīra || 35 ||
[Analyze grammar]

etattavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam |
etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 65

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: