Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bhūya eva mahātejā hanūmānmārutātmajaḥ |
abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt || 1 ||
[Analyze grammar]

vānaro'haṃ mahābhāge dūto rāmasya dhīmataḥ |
rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam |
samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi || 2 ||
[Analyze grammar]

gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam |
bhartāramiva saṃprāptā jānakī muditābhavat || 3 ||
[Analyze grammar]

cāru tadvadanaṃ tasyāstāmraśuklāyatekṣaṇam |
babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ || 4 ||
[Analyze grammar]

tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā |
parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim || 5 ||
[Analyze grammar]

vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama |
yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam || 6 ||
[Analyze grammar]

śatayojanavistīrṇaḥ sāgaro makarālayaḥ |
vikramaślāghanīyena kramatā goṣpadīkṛtaḥ || 7 ||
[Analyze grammar]

na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha |
yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ || 8 ||
[Analyze grammar]

arhase ca kapiśreṣṭha mayā samabhibhāṣitum |
yadyasi preṣitastena rāmeṇa viditātmanā || 9 ||
[Analyze grammar]

preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam |
parākramamavijñāya matsakāśaṃ viśeṣataḥ || 10 ||
[Analyze grammar]

diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ |
lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ || 11 ||
[Analyze grammar]

kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām |
mahīṃ dahati kopena yugāntāgnirivotthitaḥ || 12 ||
[Analyze grammar]

atha vā śaktimantau tau surāṇāmapi nigrahe |
mamaiva tu na duḥkhānāmasti manye viparyayaḥ || 13 ||
[Analyze grammar]

kaccicca vyathate rāmaḥ kaccinna paripatyate |
uttarāṇi ca kāryāṇi kurute puruṣottamaḥ || 14 ||
[Analyze grammar]

kaccinna dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati |
kaccinpuruṣakāryāṇi kurute nṛpateḥ sutaḥ || 15 ||
[Analyze grammar]

dvividhaṃ trividhopāyamupāyamapi sevate |
vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ || 16 ||
[Analyze grammar]

kaccinmitrāṇi labhate mitraiścāpyabhigamyate |
kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ || 17 ||
[Analyze grammar]

kaccidāśāsti devānāṃ prasādaṃ pārthivātmajaḥ |
kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate || 18 ||
[Analyze grammar]

kaccinna vigatasneho vivāsānmayi rāghavaḥ |
kaccinmāṃ vyasanādasmānmokṣayiṣyati vānaraḥ || 19 ||
[Analyze grammar]

sukhānāmucito nityamasukhānāmanūcitaḥ |
duḥkhamuttaramāsādya kaccid rāmo na sīdati || 20 ||
[Analyze grammar]

kausalyāyāstathā kaccit sumitrāyāstathaiva ca |
abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca || 21 ||
[Analyze grammar]

mannimittena mānārhaḥ kaccicchokena rāghavaḥ |
kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati || 22 ||
[Analyze grammar]

kaccidakṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ |
dhvajinīṃ mantribhirguptāṃ preṣayiṣyati matkṛte || 23 ||
[Analyze grammar]

vānarādhipatiḥ śrīmān sugrīvaḥ kaccideṣyati |
matkṛte haribhirvīrairvṛto dantanakhāyudhaiḥ || 24 ||
[Analyze grammar]

kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ |
astraviccharajālena rākṣasān vidhamiṣyati || 25 ||
[Analyze grammar]

raudreṇa kaccidastreṇa rāmeṇa nihataṃ raṇe |
drakṣyāmyalpena kālena rāvaṇaṃ sasuhṛjjanam || 26 ||
[Analyze grammar]

kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi |
mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmamivātapena || 27 ||
[Analyze grammar]

dharmāpadeśāttyajataśca rājyāṃ māṃ cāpyaraṇyaṃ nayataḥ padātim |
nāsīdvyathā yasya na bhīrna śokaḥ kaccit sa dhairyaṃ hṛdaye karoti || 28 ||
[Analyze grammar]

na cāsya mātā na pitā na cānyaḥ snehādviśiṣṭo'sti mayā samo vā |
tāvaddhyahaṃ dūtajijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya || 29 ||
[Analyze grammar]

itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārthamuktvā |
śrotuṃ punastasya vaco'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā || 30 ||
[Analyze grammar]

sītāyā vacanaṃ śrutvā mārutirbhīmavikramaḥ |
śirasyañjalimādhāya vākyamuttaramabravīt || 31 ||
[Analyze grammar]

na tvāmihasthāṃ jānīte rāmaḥ kamalalocanaḥ |
śrutvaiva tu vaco mahyaṃ kṣiprameṣyati rāghavaḥ || 32 ||
[Analyze grammar]

camūṃ prakarṣanmahatīṃ haryṛṣkagaṇasaṃkulām |
viṣṭambhayitvā bāṇaughairakṣobhyaṃ varuṇālayam |
kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām || 33 ||
[Analyze grammar]

tatra yadyantarā mṛtyuryadi devāḥ sahāsurāḥ |
sthāsyanti pathi rāmasya sa tānapi vadhiṣyati || 34 ||
[Analyze grammar]

tavādarśanajenārye śokena sa pariplutaḥ |
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ || 35 ||
[Analyze grammar]

dardareṇa ca te devi śape mūlaphalena ca |
malayena ca vindhyena meruṇā mandareṇa ca || 36 ||
[Analyze grammar]

yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam |
mukhaṃ drakṣyasi rāmasya pūrṇacandramivoditam || 37 ||
[Analyze grammar]

kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau |
śatakratumivāsīnaṃ nākapṛṣṭhasya mūrdhani || 38 ||
[Analyze grammar]

na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate |
vanyaṃ suvihitaṃ nityaṃ bhaktamaśnāti pañcamam || 39 ||
[Analyze grammar]

naiva daṃśānna maśakānna kīṭānna sarīsṛpān |
rāghavo'panayedgatrāttvadgatenāntarātmanā || 40 ||
[Analyze grammar]

nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ |
nānyaccintayate kiṃ cit sa tu kāmavaśaṃ gataḥ || 41 ||
[Analyze grammar]

anidraḥ satataṃ rāmaḥ supto'pi ca narottamaḥ |
sīteti madhurāṃ vāṇīṃ vyāharanpratibudhyate || 42 ||
[Analyze grammar]

dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam |
bahuśo hā priyetyevaṃ śvasaṃstvāmabhibhāṣate || 43 ||
[Analyze grammar]

sa devi nityaṃ paritapyamānastvāmeva sītetyabhibhāṣamāṇaḥ |
dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ || 44 ||
[Analyze grammar]

sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā |
śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 34

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: