Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ |
śuśrāvāntaḥpuragato vālī bhrāturamarṣaṇaḥ || 1 ||
[Analyze grammar]

śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam |
madaścaikapade naṣṭaḥ krodhaścāpatito mahān || 2 ||
[Analyze grammar]

sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ |
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ || 3 ||
[Analyze grammar]

vālī daṃṣṭrā karālastu krodhāddīptāgnisaṃnibhaḥ |
bhātyutpatitapadmābhaḥ samṛṇāla iva hradaḥ || 4 ||
[Analyze grammar]

śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ |
vegena caraṇanyāsairdārayanniva medinīm || 5 ||
[Analyze grammar]

taṃ tu tārā pariṣvajya snehāddarśitasauhṛdā |
uvāca trastasaṃbhrāntā hitodarkamidaṃ vacaḥ || 6 ||
[Analyze grammar]

sādhu krodhamimaṃ vīra nadī vegamivāgatam |
śayanādutthitaḥ kālyaṃ tyaja bhuktāmiva srajam || 7 ||
[Analyze grammar]

sahasā tava niṣkrāmo mama tāvanna rocate |
śrūyatāmabhidhāsyāmi yannimittaṃ nivāryase || 8 ||
[Analyze grammar]

pūrvamāpatitaḥ krodhāt sa tvāmāhvayate yudhi |
niṣpatya ca nirastaste hanyamāno diśo gataḥ || 9 ||
[Analyze grammar]

tvayā tasya nirastasya pīḍitasya viśeṣataḥ |
ihaitya punarāhvānaṃ śaṅkāṃ janayatīva me || 10 ||
[Analyze grammar]

darpaśca vyavasāyaśca yādṛśastasya nardataḥ |
ninādasya ca saṃrambho naitadalpaṃ hi kāraṇam || 11 ||
[Analyze grammar]

nāsahāyamahaṃ manye sugrīvaṃ tamihāgatam |
avaṣṭabdhasahāyaśca yamāśrityaiṣa garjati || 12 ||
[Analyze grammar]

prakṛtyā nipuṇaścaiva buddhimāṃścaiva vānaraḥ |
aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati || 13 ||
[Analyze grammar]

pūrvameva mayā vīra śrutaṃ kathayato vacaḥ |
aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ || 14 ||
[Analyze grammar]

tava bhrāturhi vikhyātaḥ sahāyo raṇakarkaśaḥ |
rāmaḥ parabalāmardī yugāntāgnirivotthitaḥ || 15 ||
[Analyze grammar]

nivāsavṛkṣaḥ sādhūnāmāpannānāṃ parā gatiḥ |
ārtānāṃ saṃśrayaścaiva yaśasaścaikabhājanam || 16 ||
[Analyze grammar]

jñānavijñānasaṃpanno nideśo nirataḥ pituḥ |
dhātūnāmiva śailendro guṇānāmākaro mahān || 17 ||
[Analyze grammar]

tatkṣamaṃ na virodhaste saha tena mahātmanā |
durjayenāprameyena rāmeṇa raṇakarmasu || 18 ||
[Analyze grammar]

śūra vakṣyāmi te kiṃ cinna cecchāmyabhyasūyitum |
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam || 19 ||
[Analyze grammar]

yauvarājyena sugrīvaṃ tūrṇaṃ sādhvabhiṣecaya |
vigrahaṃ mā kṛthā vīra bhrātrā rājanbalīyasā || 20 ||
[Analyze grammar]

ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam |
sugrīveṇa ca saṃprītiṃ vairamutsṛjya dūrataḥ || 21 ||
[Analyze grammar]

lālanīyo hi te bhrātā yavīyāneṣa vānaraḥ |
tatra vā sannihastho vā sarvathā bandhureva te || 22 ||
[Analyze grammar]

yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām |
yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 15

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: