Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kadā cidapyahaṃ vīryāt paryaṭanpṛthivīmimām |
balaṃ nāgasahasrasya dhārayanparvatopamaḥ || 1 ||
[Analyze grammar]

nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ |
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ |
vyacaraṃ daṇḍakāraṇyamṛṣimāṃsāni bhakṣayan || 2 ||
[Analyze grammar]

viśvāmitro'tha dharmātmā madvitrasto mahāmuniḥ |
svayaṃ gatvā daśarathaṃ narendramidamabravīt || 3 ||
[Analyze grammar]

ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ |
mārīcānme bhayaṃ ghoraṃ samutpannaṃ nareśvara || 4 ||
[Analyze grammar]

ityevamukto dharmātmā rājā daśarathastadā |
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim || 5 ||
[Analyze grammar]

ūna ṣoḍaśa varṣo'yamakṛtāstraśca rāghavaḥ |
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati |
badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam || 6 ||
[Analyze grammar]

ityevamuktaḥ sa munī rājānaṃ punarabravīt |
rāmānnānyadbalaṃ loke paryāptaṃ tasya rakṣasaḥ || 7 ||
[Analyze grammar]

bālo'pyeṣa mahātejāḥ samarthastasya nigrahe |
gamiṣye rāmamādāya svasti te'stu paraṃtapaḥ || 8 ||
[Analyze grammar]

ityevamuktvā sa munistamādāya nṛpātmajam |
jagāma paramaprīto viśvāmitraḥ svamāśramam || 9 ||
[Analyze grammar]

taṃ tadā daṇḍakāraṇye yajñamuddiśya dīkṣitam |
babhūvāvasthito rāmaścitraṃ visphārayandhanuḥ || 10 ||
[Analyze grammar]

ajātavyañjanaḥ śrīmānbālaḥ śyāmaḥ śubhekṣaṇaḥ |
ekavastradharo dhanvī śikhī kanakamālayā || 11 ||
[Analyze grammar]

śobhayandaṇḍakāraṇyaṃ dīptena svena tejasā |
adṛśyata tadā rāmo bālacandra ivoditaḥ || 12 ||
[Analyze grammar]

tato'haṃ meghasaṃkāśastaptakāñcanakuṇḍalaḥ |
balī dattavaro darpādājagāma tadāśramam || 13 ||
[Analyze grammar]

tena dṛṣṭaḥ praviṣṭo'haṃ sahasaivodyatāyudhaḥ |
māṃ tu dṛṣṭvā dhanuḥ sajyamasaṃbhrāntaścakāra ha || 14 ||
[Analyze grammar]

avajānannahaṃ mohādbālo'yamiti rāghavam |
viśvāmitrasya tāṃ vedimadhyadhāvaṃ kṛtatvaraḥ || 15 ||
[Analyze grammar]

tena muktastato bāṇaḥ śitaḥ śatrunibarhaṇaḥ |
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane || 16 ||
[Analyze grammar]

rāmasya śaravegena nirasto bhrāntacetanaḥ |
pātito'haṃ tadā tena gambhīre sāgarāmbhasi |
prāpya saṃjñāṃ cirāttāta laṅkāṃ prati gataḥ purīm || 17 ||
[Analyze grammar]

evamasmi tadā muktaḥ sahāyāste nipātitāḥ |
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā || 18 ||
[Analyze grammar]

tanmayā vāryamāṇastvaṃ yadi rāmeṇa vigraham |
kariṣyasyāpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi || 19 ||
[Analyze grammar]

krīḍā ratividhijñānāṃ samājotsavaśālinām |
rakṣasāṃ caiva saṃtāpamanarthaṃ cāhariṣyasi || 20 ||
[Analyze grammar]

harmyaprāsādasaṃbādhāṃ nānāratnavibhūṣitām |
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte || 21 ||
[Analyze grammar]

akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt |
parapāpairvinaśyanti matsyā nāgahrade yathā || 22 ||
[Analyze grammar]

divyacandanadigdhāṅgāndivyābharaṇabhūṣitān |
drakṣyasyabhihatānbhūmau tava doṣāttu rākṣasān || 23 ||
[Analyze grammar]

hṛtadārān sadārāṃśca daśavidravato diśaḥ |
hataśeṣānaśaraṇāndrakṣyasi tvaṃ niśācarān || 24 ||
[Analyze grammar]

śarajālaparikṣiptāmagnijvālāsamāvṛtām |
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvamasaṃśayam || 25 ||
[Analyze grammar]

pramadānāṃ sahasrāṇi tava rājanparigrahaḥ |
bhava svadāranirataḥ svakulaṃ rakṣarākṣasa || 26 ||
[Analyze grammar]

mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭamātmanaḥ |
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam || 27 ||
[Analyze grammar]

nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi |
gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 36

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: