Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

anugamya nivṛttānāṃ rāmaṃ nagaravāsinām |
udgatānīva sattvāni babhūvuramanasvinām || 1 ||
[Analyze grammar]

svaṃ svaṃ nilayamāgamya putradāraiḥ samāvṛtāḥ |
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ || 2 ||
[Analyze grammar]

na cāhṛṣyanna cāmodan vaṇijo na prasārayan |
na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ || 3 ||
[Analyze grammar]

naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam |
putraṃ prathamajaṃ labdhvā jananī nābhyanandata || 4 ||
[Analyze grammar]

gṛhe gṛhe rudantyaśca bhartāraṃ gṛhamāgatam |
vyagarhayanto duḥkhārtā vāgbhistotrairiva dvipān || 5 ||
[Analyze grammar]

kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā |
putrairvā kiṃ sukhairvāpi ye na paśyanti rāghavam || 6 ||
[Analyze grammar]

ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā |
yo'nugacchati kākutsthaṃ rāmaṃ paricaran vane || 7 ||
[Analyze grammar]

āpagāḥ kṛtapuṇyāstāḥ padminyaśca sarāṃsi ca |
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci || 8 ||
[Analyze grammar]

śobhayiṣyanti kākutsthamaṭavyo ramyakānanāḥ |
āpagāśca mahānūpāḥ sānumantaśca parvatāḥ || 9 ||
[Analyze grammar]

kānanaṃ vāpi śailaṃ vā yaṃ rāmo'bhigamiṣyati |
priyātithimiva prāptaṃ nainaṃ śakṣyantyanarcitum || 10 ||
[Analyze grammar]

vicitrakusumāpīḍā bahumañjaridhāriṇaḥ |
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca |
darśayiṣyantyanukrośādgirayo rāmamāgatam || 11 ||
[Analyze grammar]

vidarśayanto vividhānbhūyaścitrāṃśca nirjharān |
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam || 12 ||
[Analyze grammar]

yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ |
sa hi śūro mahābāhuḥ putro daśarathasya ca || 13 ||
[Analyze grammar]

purā bhavati no dūrādanugacchāma rāghavam |
pādacchāyā sukhā bhartustādṛśasya mahātmanaḥ |
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam || 14 ||
[Analyze grammar]

vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam |
iti paurastriyo bhartṝnduḥkhārtāstattadabruvan || 15 ||
[Analyze grammar]

yuṣmākaṃ rāghavo'raṇye yogakṣemaṃ vidhāsyati |
sītā nārījanasyāsya yogakṣemaṃ kariṣyati || 16 ||
[Analyze grammar]

ko nvanenāpratītena sotkaṇṭhitajanena ca |
saṃprīyetāmanojñena vāsena hṛtacetasā || 17 ||
[Analyze grammar]

kaikeyyā yadi ced rājyaṃ syādadharmyamanāthavat |
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ || 18 ||
[Analyze grammar]

yayā putraśca bhartā ca tyaktāvaiśvaryakāraṇāt |
kaṃ sā pariharedanyaṃ kaikeyī kulapāṃsanī || 19 ||
[Analyze grammar]

kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi |
jīvantyā jātu jīvantyaḥ putrairapi śapāmahe || 20 ||
[Analyze grammar]

yā putraṃ pārthivendrasya pravāsayati nirghṛṇā |
kastāṃ prāpya sukhaṃ jīvedadharmyāṃ duṣṭacāriṇīm || 21 ||
[Analyze grammar]

na hi pravrajite rāme jīviṣyati mahīpatiḥ |
mṛte daśarathe vyaktaṃ vilopastadanantaram || 22 ||
[Analyze grammar]

te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ |
rāghavaṃ vānugacchadhvamaśrutiṃ vāpi gacchata || 23 ||
[Analyze grammar]

mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ |
bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā || 24 ||
[Analyze grammar]

tāstathā vilapantyastu nagare nāgarastriyaḥ |
cukruśurbhṛśasaṃtaptā mṛtyoriva bhayāgame || 25 ||
[Analyze grammar]

tathā striyo rāmanimittamāturā yathā sute bhrātari vā vivāsite |
vilapya dīnā rurudurvicetasaḥ sutairhi tāsāmadhiko hi so'bhavat || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 42

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: