Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktā vasiṣṭhena śabalā śatrusūdana |
vidadhe kāmadhukkāmānyasya yasya yathepsitam || 1 ||
[Analyze grammar]

ikṣūnmadhūṃstathā lājānmaireyāṃśca varāsavān |
pānāni ca mahārhāṇi bhakṣyāṃścoccāvacāṃstathā || 2 ||
[Analyze grammar]

uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ |
mṛṣṭānnāni ca sūpāśca dadhikulyāstathaiva ca || 3 ||
[Analyze grammar]

nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca |
bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ || 4 ||
[Analyze grammar]

sarvamāsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam |
viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam || 5 ||
[Analyze grammar]

viśvāmitro'pi rājarṣirhṛṣṭapuṣṭastadābhavat |
sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ || 6 ||
[Analyze grammar]

sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitastadā |
yuktaḥ pareṇa harṣeṇa vasiṣṭhamidamabravīt || 7 ||
[Analyze grammar]

pūjito'haṃ tvayā brahmanpūjārheṇa susatkṛtaḥ |
śrūyatāmabhidhāsyāmi vākyaṃ vākyaviśārada || 8 ||
[Analyze grammar]

gavāṃ śatasahasreṇa dīyatāṃ śabalā mama |
ratnaṃ hi bhagavannetad ratnahārī ca pārthivaḥ |
tasmānme śabalāṃ dehi mamaiṣā dharmato dvija || 9 ||
[Analyze grammar]

evamuktastu bhagavān vasiṣṭho munisattamaḥ |
viśvāmitreṇa dharmātmā pratyuvāca mahīpatim || 10 ||
[Analyze grammar]

nāhaṃ śatasahasreṇa nāpi koṭiśatairgavām |
rājandāsyāmi śabalāṃ rāśibhī rajatasya vā || 11 ||
[Analyze grammar]

na parityāgamarheyaṃ matsakāśādariṃdama |
śāśvatī śabalā mahyaṃ kīrtirātmavato yathā || 12 ||
[Analyze grammar]

asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca |
āyattamagnihotraṃ ca balirhomastathaiva ca || 13 ||
[Analyze grammar]

svāhākāravaṣaṭkārau vidyāśca vividhāstathā |
āyattamatra rājarṣe sarvametanna saṃśayaḥ || 14 ||
[Analyze grammar]

sarva svametat satyena mama tuṣṭikarī sadā |
kāraṇairbahubhī rājanna dāsye śabalāṃ tava || 15 ||
[Analyze grammar]

vasiṣṭhenaivamuktastu viśvāmitro'bravīttataḥ |
saṃrabdhataramatyarthaṃ vākyaṃ vākyaviśāradaḥ || 16 ||
[Analyze grammar]

hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān |
dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa || 17 ||
[Analyze grammar]

hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām |
dadāmi te śatānyaṣṭau kiṅkiṇīkavibhūṣitān || 18 ||
[Analyze grammar]

hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām |
sahasramekaṃ daśa ca dadāmi tava suvrata || 19 ||
[Analyze grammar]

nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca |
dadāmyekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama || 20 ||
[Analyze grammar]

evamuktastu bhagavān viśvāmitreṇa dhīmatā |
na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana || 21 ||
[Analyze grammar]

etadeva hi me ratnametadeva hi me dhanam |
etadeva hi sarvasvametadeva hi jīvitam || 22 ||
[Analyze grammar]

darśaśca pūrṇamāsaśca yajñāścaivāptadakṣiṇāḥ |
etadeva hi me rājan vividhāśca kriyāstathā || 23 ||
[Analyze grammar]

adomūlāḥ kriyāḥ sarvā mama rājanna saṃśayaḥ |
bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 52

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: