Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ |
praṇato vinayādvīro vasiṣṭhaṃ japatāṃ varam || 1 ||
[Analyze grammar]

svāgataṃ tava cetyukto vasiṣṭhena mahātmanā |
āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha || 2 ||
[Analyze grammar]

upaviṣṭāya ca tadā viśvāmitrāya dhīmate |
yathānyāyaṃ munivaraḥ phalamūlamupāharat || 3 ||
[Analyze grammar]

pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ |
tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata || 4 ||
[Analyze grammar]

viśvāmitro mahātejā vanaspatigaṇe tathā |
sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam || 5 ||
[Analyze grammar]

sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ |
papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ || 6 ||
[Analyze grammar]

kaccitte kuśalaṃ rājan kacciddharmeṇa rañjayan |
prajāḥ pālayase rājan rājavṛttena dhārmika || 7 ||
[Analyze grammar]

kaccitte subhṛtā bhṛtyāḥ kaccittiṣṭhanti śāsane |
kaccitte vijitāḥ sarve ripavo ripusūdana || 8 ||
[Analyze grammar]

kaccidbale ca kośe ca mitreṣu ca paraṃtapa |
kuśalaṃ te naravyāghra putrapautre tathānagha || 9 ||
[Analyze grammar]

sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat |
viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ || 10 ||
[Analyze grammar]

kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ |
mudā paramayā yuktau prīyetāṃ tau parasparam || 11 ||
[Analyze grammar]

tato vasiṣṭho bhagavān kathānte raghunandana |
viśvāmitramidaṃ vākyamuvāca prahasanniva || 12 ||
[Analyze grammar]

ātithyaṃ kartumicchāmi balasyāsya mahābala |
tava caivāprameyasya yathārhaṃ saṃpratīccha me || 13 ||
[Analyze grammar]

satkriyāṃ tu bhavānetāṃ pratīcchatu mayodyatām |
rājaṃstvamatithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ || 14 ||
[Analyze grammar]

evamukto vasiṣṭhena viśvāmitro mahāmatiḥ |
kṛtamityabravīd rājā pūjāvākyena me tvayā || 15 ||
[Analyze grammar]

phalamūlena bhagavan vidyate yattavāśrame |
pādyenācamanīyena bhagavaddarśanena ca || 16 ||
[Analyze grammar]

sarvathā ca mahāprājña pūjārheṇa supūjitaḥ |
gamiṣyāmi namaste'stu maitreṇekṣasva cakṣuṣā || 17 ||
[Analyze grammar]

evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punareva hi |
nyamantrayata dharmātmā punaḥ punarudāradhīḥ || 18 ||
[Analyze grammar]

bāḍhamityeva gādheyo vasiṣṭhaṃ pratyuvāca ha |
yathā priyaṃ bhagavatastathāstu munisattama || 19 ||
[Analyze grammar]

evamukto mahātejā vasiṣṭho japatāṃ varaḥ |
ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ || 20 ||
[Analyze grammar]

ehyehi śabale kṣipraṃ śṛṇu cāpi vaco mama |
sabalasyāsya rājarṣeḥ kartuṃ vyavasito'smyaham |
bhojanena mahārheṇa satkāraṃ saṃvidhatsva me || 21 ||
[Analyze grammar]

yasya yasya yathākāmaṃ ṣaḍraseṣvabhipūjitam |
tat sarvaṃ kāmadhugdivye abhivarṣakṛte mama || 22 ||
[Analyze grammar]

rasenānnena pānena lehyacoṣyeṇa saṃyutam |
annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 51

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: