Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā |
senāpatimabhīpsantaḥ pitāmahamupāgaman || 1 ||
[Analyze grammar]

tato'bruvan surāḥ sarve bhagavantaṃ pitāmaham |
praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ || 2 ||
[Analyze grammar]

yo naḥ senāpatirdeva datto bhagavatā purā |
sa tapaḥ paramāsthāya tapyate sma sahomayā || 3 ||
[Analyze grammar]

yadatrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā |
saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ || 4 ||
[Analyze grammar]

devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ |
sāntvayanmadhurairvākyaistridaśānidamabravīt || 5 ||
[Analyze grammar]

śailaputryā yaduktaṃ tanna prajāsyatha patniṣu |
tasyā vacanamakliṣṭaṃ satyameva na saṃśayaḥ || 6 ||
[Analyze grammar]

iyamākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ |
janayiṣyati devānāṃ senāpatimariṃdamam || 7 ||
[Analyze grammar]

jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam |
umāyāstadbahumataṃ bhaviṣyati na saṃśayaḥ || 8 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya kṛtārthā raghunandana |
praṇipatya surāḥ sarve pitāmahamapūjayan || 9 ||
[Analyze grammar]

te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam |
agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ || 10 ||
[Analyze grammar]

devakāryamidaṃ deva samādhatsva hutāśana |
śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja || 11 ||
[Analyze grammar]

devatānāṃ pratijñāya gaṅgāmabhyetya pāvakaḥ |
garbhaṃ dhāraya vai devi devatānāmidaṃ priyam || 12 ||
[Analyze grammar]

ityetadvacanaṃ śrutvā divyaṃ rūpamadhārayat |
sa tasyā mahimāṃ dṛṣṭvā samantādavakīryata || 13 ||
[Analyze grammar]

samantatastadā devīmabhyaṣiñcata pāvakaḥ |
sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana || 14 ||
[Analyze grammar]

tamuvāca tato gaṅgā sarvadevapurohitam |
aśaktā dhāraṇe deva tava tejaḥ samuddhatam |
dahyamānāgninā tena saṃpravyathitacetanā || 15 ||
[Analyze grammar]

athābravīdidaṃ gaṅgāṃ sarvadevahutāśanaḥ |
iha haimavate pāde garbho'yaṃ saṃniveśyatām || 16 ||
[Analyze grammar]

śrutvā tvagnivaco gaṅgā taṃ garbhamatibhāsvaram |
utsasarja mahātejāḥ srotobhyo hi tadānagha || 17 ||
[Analyze grammar]

yadasyā nirgataṃ tasmāttaptajāmbūnadaprabham |
kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyamamalaṃ śubham || 18 ||
[Analyze grammar]

tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyādevābhijāyata |
malaṃ tasyābhavattatra trapusīsakameva ca || 19 ||
[Analyze grammar]

tadetaddharaṇīṃ prāpya nānādhāturavardhata || 20 ||
[Analyze grammar]

nikṣiptamātre garbhe tu tejobhirabhirañjitam |
sarvaṃ parvatasaṃnaddhaṃ sauvarṇamabhavadvanam || 21 ||
[Analyze grammar]

jātarūpamiti khyātaṃ tadā prabhṛti rāghava |
suvarṇaṃ puruṣavyāghra hutāśanasamaprabham || 22 ||
[Analyze grammar]

taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ |
kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan || 23 ||
[Analyze grammar]

tāḥ kṣīraṃ jātamātrasya kṛtvā samayamuttamam |
daduḥ putro'yamasmākaṃ sarvāsāmiti niścitāḥ || 24 ||
[Analyze grammar]

tatastu devatāḥ sarvāḥ kārtikeya iti bruvan |
putrastrailokya vikhyāto bhaviṣyati na saṃśayaḥ || 25 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā skannaṃ garbhaparisrave |
snāpayanparayā lakṣmyā dīpyamānamivānalam || 26 ||
[Analyze grammar]

skanda ityabruvandevāḥ skannaṃ garbhaparisravāt |
kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam || 27 ||
[Analyze grammar]

prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānāmanuttamam |
ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ || 28 ||
[Analyze grammar]

gṛhītvā kṣīramekāhnā sukumāra vapustadā |
ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ || 29 ||
[Analyze grammar]

surasenāgaṇapatiṃ tatastamamaladyutim |
abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ || 30 ||
[Analyze grammar]

eṣa te rāma gaṅgāyā vistaro'bhihito mayā |
kumārasaṃbhavaścaiva dhanyaḥ puṇyastathaiva ca || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 36

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: