Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śaunaka uvāca |
kathaṃ sūta yuge hyasminraudre vai kalisaṃjñake |
bahupākhaṃḍasaṃkīrṇe prāpsyāmo madhusūdanam || 1 ||
[Analyze grammar]

yugatraye vyatikrānte dharmācārapare sadā |
prāpte kaliyuge ghore kva viṣṇurbhagavāniti || 2 ||
[Analyze grammar]

sūta uvāca |
divaṃ yāte mahārāje rāme daśarathātmaje |
duṣṭarājanyabhāreṇa pīḍite dharaṇītale || 3 ||
[Analyze grammar]

devānāṃ kāryasiddhyarthaṃ bhūbhāraharaṇāya ca |
vasudevagṛhe sākṣādāvirbhūte janārdane || 4 ||
[Analyze grammar]

naṃdavrajaṃ gate deve pūtanāśoṣaṇe sati |
ghātite ca tṛṇāvarte śakaṭe parivartite || 5 ||
[Analyze grammar]

damite kāliye nāge pralaṃbe ca niṣūdite |
dhṛte govardhane śaile paritrāte ca gokule || 6 ||
[Analyze grammar]

surabhyā cābhiṣikte tu indre ca vimadīkṛte |
rāsakrīḍārate deve dārite keśidānave || 7 ||
[Analyze grammar]

akrūravacanāddeve mathurāyāṃ gate harau |
hate kuvalayāpīḍe mallarāje ca ghātite || 8 ||
[Analyze grammar]

paśyatāṃ deva daityānāṃ bhojarāje nipātite |
yadupuryāmabhiṣikta ugrasene narādhipe || 9 ||
[Analyze grammar]

jarāsaṃdhabale raudre yavane ca hate kṣitau |
rājasūye kratuvare caidye caiva nipātite || 10 ||
[Analyze grammar]

nivṛtte bhārate yuddhe bhāre ca kṣapite bhuvaḥ |
yātrāvyājasamānīte prabhāsaṃ yādave kule || 11 ||
[Analyze grammar]

madyapānaprasakte tu parasparavadho dyate |
kalahenātiraudreṇa vinaṣṭe yādave kule || 12 ||
[Analyze grammar]

gātraṃ saṃtyajya cātraiva gate'naṃte dharātalāt |
aśvatthamūlalamāśritya samāsīne janārdane || 13 ||
[Analyze grammar]

vyādhaprahārabhinnāṃge parityakte kalevare |
svadhāmasaṃsthite deve pārthe ca punarāgate || 14 ||
[Analyze grammar]

yadupuryyāṃ plāvitāyāṃ sāgareṇa samaṃtataḥ |
śakraprasthaṃ tato gatvā kārayitvā harergṛham || 15 ||
[Analyze grammar]

dvāpare ca vyatikrāṃte dharmādharmavimiśrite |
saṃprāpte ca mahāraudre yuge vai kalisaṃjñite || 16 ||
[Analyze grammar]

kṣīyamāṇe ca saddharme vidharme prabale tathā |
naṣṭadharmakriyāyoge vedavādabahiṣkṛte |
ekapāde sthite dharme varṇāśramavivarjite || 17 ||
[Analyze grammar]

asminyuge vilulite hyṛṣayo vanacāriṇaḥ |
sametyāmaṃtrayansarve gargacyavanabhārgavāḥ || 18 ||
[Analyze grammar]

asito devalo dhaumyaḥ kraturuddālakastathā |
ete cānye ca bahavaḥ parasparamathābruvan || 19 ||
[Analyze grammar]

paśyadhvaṃ munayaḥ sarve kalivyāptaṃ digaṃtaram |
samaṃtātparidhāvadbhirdasyubhirbādhyate prajā || 20 ||
[Analyze grammar]

adharmaparamaiḥ puṃbhiḥ satyārjavanirākṛtaiḥ |
kathaṃ sa bhagavānviṣṇuḥ saṃprāpyo munisattamāḥ || 21 ||
[Analyze grammar]

ko vā bhavābdhau patatastārayiṣyati saṃgatān |
na kalau saṃbhavastasya triyugo madhusūdanaḥ |
taṃ vinā puṃḍarīkākṣaṃ kathaṃ syāma kalau yuge || 22 ||
[Analyze grammar]

teṣāṃ ciṃtayatāmevaṃ duḥkhitānāṃ tapasvinām |
uvāca vacanaṃ tatra ṛṣiruddālakastadā || 23 ||
[Analyze grammar]

uddālaka uvāca |
yāvanna kalidoṣeṇa lipyāmo munisattamāḥ |
apāpā brahmasadanaṃ gacchāmaḥ parisaṃgatāḥ || 24 ||
[Analyze grammar]

pṛcchāmo lokadhātāraṃ sthitaṃ viṣṇuṃ kalau yuge |
yadi viṣṇuḥ kalau na syādrudreṇa brahmaṇā'saha || 25 ||
[Analyze grammar]

taṃ vinā puṃḍarīkākṣaṃ tyakṣyāmaḥ svakalevaram |
vinā bhagavatā loke kaḥ sthāsyati kalau yuge || 26 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya ṛṣayaḥ saṃśitavratāḥ |
sādhusādhviti te coktvā prasthitā brahmaṇoṃ'tikam || 27 ||
[Analyze grammar]

kathayantaḥ kathāṃ viṣṇoḥ svarūpamanuvarṇanam |
tāpasāḥ prayayuḥ sarve saṃhṛṣṭā brahmaṇoṃ'tikam || 28 ||
[Analyze grammar]

dadṛśuste tadā devamāsīnaṃ paramāsane |
pitāmahabhūtagaṇairmūrtāmūrtairvṛtaṃ tathā || 29 ||
[Analyze grammar]

dṛṣṭvā caturmukhaṃ devaṃ daṃḍavatpraṇatāḥ kṣitau |
praṇamya devadevaṃ tu stotreṇa tuṣuvustadā || 30 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
namaste padmasaṃbhūta caturvaktrākṣayāvyaya |
namaste sṛṣṭikartre tu pitāmaha namo'stu te || 31 ||
[Analyze grammar]

evaṃ stutaḥ sanmunibhiḥ suprītaḥ kamalodbhavaḥ |
pādyārghyeṇābhivandyaitānpapraccha munipuṃgavān || 32 ||
[Analyze grammar]

brahmovāca |
kimāgamanakṛtyaṃ vo brūta tattvena putrakāḥ |
kuśalaṃ vo mahābhāgāḥ putraśiṣyāgnibandhuṣu || 33 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
bhavatprasādātsakalaṃ prāptaṃ nastapasaḥ phalam |
yadbhavaṃtaṃ prapaśyāmaḥ sarvadevaguruṃ prabhum || 34 ||
[Analyze grammar]

śṛṇvetatkāraṇaṃ śaṃbho ete prāptāstavāṃtikam |
yugatraye vyatikrāṃte kṛtādidvāparāṃtake || 35 ||
[Analyze grammar]

prāpte kaliyuge ghore kva viṣṇuḥ pṛthivītale |
yaṃ dṛṣṭvā paramāṃ muktiṃ yāsyāmo muktabandhanāḥ || 36 ||
[Analyze grammar]

brahmovāca |
matsyakūrmādirūpaiśca bhagavāñjñāyate mayā |
viṣṇoḥ pāramikāṃ mūrtiṃ na jānāmi dvijottamāḥ || 37 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadi tvaṃ na vijānāsi tāta viṣṇoravasthitim |
gatvā prayāgaṃ tatraiva saṃtyakṣyāmaḥ kalevaram || 38 ||
[Analyze grammar]

brahmovāca |
mā viṣādaṃ vrajadhvaṃ hi upadekṣyāmi vo hitam |
ito vrajadhvaṃ pātālaṃ yatrāste daityasattamaḥ || 39 ||
[Analyze grammar]

taṃ gatvā paripṛcchadhvaṃ prahlādaṃ daityasattamam |
sa jñāsyati hareḥ sthānaṃ yāthātathyena bho dvijāḥ || 40 ||
[Analyze grammar]

tacchutvā vacanaṃ tasya brahmaṇaḥ paramātmanaḥ |
praṇipatya ca deveśaṃ prasthitāste tapodhanāḥ || 41 ||
[Analyze grammar]

jagmuḥ saṃhṛṣṭamanasaḥ stuvanto daityasattamam |
dhanyaḥ sa daityarājo'yaṃ yo jānāti janārddanam || 42 ||
[Analyze grammar]

iti saṃciṃtayānāste prāptā vai sutalaṃ dvijāḥ || 43 ||
[Analyze grammar]

gatvā te tasya nagaraṃ viviśurbhavanottamam |
dūrādeva sa tāndṛṣṭvā balirvairocanistadā |
pratyutthāyārhayāñcakre prahlādena samanvitaḥ || 44 ||
[Analyze grammar]

madhuparkaṃ ca gāṃ caiva dattvā cārghyaṃ tathaiva ca |
uvāca prāṃjalirbhūtvā prahṛṣṭenāṃtarātmanā || 45 ||
[Analyze grammar]

svāgataṃ vo mahābhāgāḥ suvyuṣṭā rajanī mama |
bhavato yatprapaśyāmi brūta kiṃ karavāṇi ca || 46 ||
[Analyze grammar]

evaṃ hi daityarājena satkṛtāste dvijottamāḥ |
ūcuḥ prahṛṣṭamanaso dānavendrasutaṃ tadā || 47 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kāryārthinastu saṃprāptāḥ prahlāda harivallabha |
tadasmākaṃ mahābāho bhavāṃstrātā bhavārṇavāt || 48 ||
[Analyze grammar]

kathaṃ daitya yuge hyasminraudre vai kalisaṃjñake |
bhaviṣyāmo vinā viṣṇuṃ bhītānāmabhayapradam || 49 ||
[Analyze grammar]

asminyuge hyadharmeṇa jito dharmaḥ sanātanaḥ |
anṛtena jitaṃ satyaṃ viprāśca vṛṣalairjitāḥ || 50 ||
[Analyze grammar]

viṭairjitā vedamārgāḥ strībhiśca puruṣā jitāḥ |
brāhmaṇāścāpi vadhyante mleccha rājanyarūpibhiḥ || 51 ||
[Analyze grammar]

asminvilulitaprāye varṇāśramavivarjite |
avilupte vedamārge kva viṣṇurbhagavāniti || 52 ||
[Analyze grammar]

vinā jñānādvinā dhyānādvinā ceṃdriyanigrahāt |
prāpyate bhagavānyatra tadguhyaṃ kathayasva naḥ || 53 ||
[Analyze grammar]

daityarāja tvamasmākaṃ suhṛnmārgapradarśakaḥ |
kathayasva mahābhāga yatra tiṣṭhati keśavaḥ || 54 ||
[Analyze grammar]

evaṃ sa dvijamukhyaiśca saṃpṛṣṭo daityasattamaḥ |
praṇamya brāhmaṇānsarvānbhaktyā saṃhṛṣṭamānasaḥ || 55 ||
[Analyze grammar]

sa namaskṛtya devebhyo brahmaṇe paramātmane |
bhagavadbhaktiryuktaḥ sanvyāharttumupacakrame || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye kalibhītamaharṣibhirbrahmavacanātprahlādasaṃnidhau kaliyuge bhagavatsthitiviṣaye praśnakaraṇavarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: