Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
sarveṣāmapi bhūtānāṃ daityadānavarakṣasām |
bhavanto vai pūjyatamā devādīnāṃ tathaiva ca || 1 ||
[Analyze grammar]

anujñayā tu yuṣmākaṃ prasādātkeśavasya hi |
adhiṣṭhānaṃ bhagavataḥ kathayāmi nibodhata || 2 ||
[Analyze grammar]

paścimasya samudrasya tīramāśritya tiṣṭhati |
kuśasthalīti yā pūrvaṃ kuśena sthāpitā purī || 3 ||
[Analyze grammar]

vahate gomatī yatra sāgareṇa samaṃtataḥ |
dvārāvatīti sā viprā ānartteṣu prakīrttitā || 4 ||
[Analyze grammar]

tasyāṃ vasati viśvātmā sarvakāmaprado hariḥ |
kalā ṣoḍaśasaṃyukto mūrtiṃ dvādaśakānvitaḥ || 5 ||
[Analyze grammar]

tadeva paramaṃ dhāma tadeva paramaṃ padam |
dvārakā sā ca vai dhanyā yatrā'ste madhusūdanaḥ || 6 ||
[Analyze grammar]

yatra kṛṣṇaścaturbāhuḥ śaṃkhacakragadādharaḥ |
narā muktiṃ prayāsyaṃti tatra gatvā kalau yuge || 7 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya prahlādasya mahātmanaḥ |
vismayāviṣṭamanasastamūcurmunisattamāḥ || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kṣayaṃ yadukule yāte bhāre copahṛte bhuvaḥ |
prabhāse yādavaśreṣṭhaḥ svasthānamagamaddhariḥ || 9 ||
[Analyze grammar]

dvārāvatyā plāvitāyāṃ samaṃtātsāgareṇa hi |
kathaṃ sa bhagavāṃstatra kalau daitya prakīrtyate || 10 ||
[Analyze grammar]

kathayasva suraśreṣṭha kathaṃ viṣṇurmahītale |
sthitaścānarttaviṣaya etadvistarato vada || 11 ||
[Analyze grammar]

ugrasene narapatau praśāsati vasundharām |
kṛṣṇo yadupurīmetāṃ śobhayāmāsa sarvataḥ || 12 ||
[Analyze grammar]

ramamāṇe ramānāthe rāmābhiramaṇe harau |
ekadā tu samāsīne sabhāyāṃ yadusattame || 13 ||
[Analyze grammar]

kathābhiḥ kriyamāṇābhirvicitrābhiranekadhā |
uddhavaḥ kathayāmāsa pracāraṃ yadunaṃdanam || 14 ||
[Analyze grammar]

yātrāyāmanusaṃprāptaṃ durvāsasamakalmaṣam |
sthitaṃ taṃ gomatītīre cakratīrthasamīpataḥ || 15 ||
[Analyze grammar]

tacchrutvā sahasotthāya bhagavānrukmiṇīgṛham |
jagāma hṛṣṭamanasā viśvaśaktiradhokṣajaḥ || 16 ||
[Analyze grammar]

āgatyovāca vaidarbhīṃ saṃprāptamṛṣisattamam |
taponirdhūta pāpmā'yamatriputro mahātapāḥ || 17 ||
[Analyze grammar]

ātithyenārcito vipro dāsyate ca mahodayam |
gṛhiṇī na gṛhe yasya satpātrāgamanaṃ vṛthā || 18 ||
[Analyze grammar]

tasya devā na gṛhṇaṃti pitaraśca tathodakam |
tadāgacchasva gacchāmo nimaṃtrayitumatrijam || 19 ||
[Analyze grammar]

tathetyuktvā tu sā devī rathamāruruhe satī |
rathamāruhya deveśo rukmiṇyā sahito hariḥ |
jagāma tatra yatrāste durvāsā munisattamaḥ || 20 ||
[Analyze grammar]

dṛṣṭvā jvalaṃtaṃ tapasā kūle nadanadīpateḥ |
kāpālikasya purataḥ susnātaṃ varasīkaraiḥ || 21 ||
[Analyze grammar]

praṇamya bhagavānbhaktyā papracchā'nāmayaṃ tataḥ |
paścādvidarbhatanayā rukmiṇī praṇanāma tam || 22 ||
[Analyze grammar]

durvāsāścāpi tau dṛṣṭvā darśanārthamupāgatau |
papraccha kuśalaṃ tatra svāgatenābhinaṃdya ca || 23 ||
[Analyze grammar]

durvāsā uvāca |
kuśalaṃ kṛṣṇa sarvatra kutra vāsastavā'dhunā |
kati dārā dhanāpatyametadvistarato vada || 24 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
samudreṇa pradattā me bhūbhirdvādaśayojanā |
tasyāṃ nivasato brahmanpurī hemamayī mama || 25 ||
[Analyze grammar]

prāsādāstatra sauvarṇā navalakṣāṇi saṃkhyayā |
tasyāṃ vasāmi saṃhṛṣṭastvatprasādātsunirbhayaḥ || 26 ||
[Analyze grammar]

tacchutvā vacanaṃ tasya vismayāviṣṭamānasaḥ |
pratyuvāca sa durvāsāḥ prahasya madhusūdanam || 27 ||
[Analyze grammar]

vasaṃti tāvakā ye ca teṣāṃ saṃkhyā vadasva bhoḥ |
yāvatyaśca mahiṣyaste putrāḥ parijanāstathā || 28 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
brahmanṣoḍaśasāhasraṃ bhāryyāścāṣṭādhikā mama |
tāsāṃ madhye'bhīṣṭatamā vidarbhādhipateḥ sutā || 29 ||
[Analyze grammar]

ekaikasyā daśa sutāḥ kanyā caikā tathā mune |
ṣaṭpaṃcāśadyadūnāṃ tu koṭyaḥ parijano mama || 30 ||
[Analyze grammar]

śeṣāḥ prakṛtayo brahmaṃsteṣāṃ saṃkhyā na vidyate |
tacchrutvā ciṃtayāmāsa kimetaditi vismitaḥ || 31 ||
[Analyze grammar]

aho hyanaṃtavīryasya māyāmāśritya tiṣṭhataḥ |
anaṃtā sarvakartṛtve pravṛttirdṛśyatāmiya m || 32 ||
[Analyze grammar]

durvāsā uvāca |
svāgataṃ te mahābāho brūhi kiṃ karavāṇi te |
darśanena tvadīyena prītimeti ca me manaḥ || 33 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yadi prasanno bhagavāṃstadāgacchasva me gṛham |
śirasā dhāryya pādāṃbu prayāsyāmi pavitratām || 34 ||
[Analyze grammar]

durvāsā uvāca |
akṣamāsārasarvasvaṃ kiṃ māṃ nayasi mādhava |
naya māṃ yadi madvākyaṃ karoṣi saha bhāryayā || 35 ||
[Analyze grammar]

prahlāda uvāca |
evamastviti coktvā sa prasthitaḥ svarathena hi |
taṃ dṛṣṭvā prasthitaṃ viṣṇuṃ prahasyovāca bhartsayan || 36 ||
[Analyze grammar]

durvāsā uvāca |
durvāsasaṃ na jānāsi muñcemānhayasattamān |
tvaṃ ca bhāryā tathā ceyaṃ vahataṃ svarathena mām || 37 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
bhagavanyathā prabravīṣi vipra kartāsmi tattathā |
tvayā kṛpālunā brahmanpārito'haṃ sabāṃdhavaḥ || 38 ||
[Analyze grammar]

prahlāda uvāca |
tau tathā ṛṣivaryyo'sau yuktāṃ devīṃ rathe svake |
tathaiva puṇḍarīkākṣaṃ yāhi yāhītyabhāṣata || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā devatāḥ sarvā vahamānaṃ rathaṃ harim |
sādhusādhviti bhāṣaṃta ūcuḥ sarve parasparam || 40 ||
[Analyze grammar]

aho brahmaṇyadevasya parāṃ bhaktiṃ prapaśyata |
skandhe kṛtvā dhuraṃ yo hi vahate bhāryyayā saha || 41 ||
[Analyze grammar]

vikīryamāṇaḥ kusumaiḥ surasaṃghairjanārdanaḥ |
jagāma sa rathaṃ gṛhya sabhāryo dvārakāṃ prati || 42 ||
[Analyze grammar]

uhyamāne rathe tasminrukmiṇī tṛṣitā'bhavat |
uvāca kṛṣṇaṃ vaidarbhī śramavyākulalocanā || 43 ||
[Analyze grammar]

śrāntā bhāraparikliṣṭā vahatī kopanaṃ dvijam |
pāyayitvodakaṃ kānta naya māṃ mandiraṃ svakam || 44 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasyāḥ pādākrāntyā dharātalāt |
ānayāmāsa bhagavāngagāṃ tripathagāṃ śubhām || 45 ||
[Analyze grammar]

taddṛṣṭvā nirmalaṃ śītaṃ sugaṃdhaṃ pāvanaṃ tathā |
papau pipāsitā devī rukmiṇī jāhnavījalam || 46 ||
[Analyze grammar]

pītaṃ tayā jalaṃ dṛṣṭvā cukopa ṛṣisattamaḥ |
jajvāla jvalanaprakhyaḥ śaśāpa parameśvarīm || 47 ||
[Analyze grammar]

durvāsā uvāca |
māmapṛṣṭvā jalaṃ yasmātpītavatyasi rukmiṇī |
tasmātpānaratā nityaṃ bhaviṣyasi na saṃśayaḥ || 48 ||
[Analyze grammar]

aviyuktā rathādyasmānmāmapṛṣṭvā jalaṃ tvayā |
pītaṃ tasmācca kṛṣṇena viyuktā tvaṃ bhaviṣyasi || 49 ||
[Analyze grammar]

prahlāda uvāca |
etāvaduktvā vacanaṃ krodhasaṃraktalocanaḥ |
parityajya rathaṃ vipro bhūmāvevāvatiṣṭhati || 50 ||
[Analyze grammar]

evaṃ śaptā tadā devī rudodātīva vihvalā |
uvāca kṛṣṇaṃ karuṇaṃ kathaṃ sthāsye tvayā vinā || 51 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
āyāsye pratyahaṃ devi dvikālaṃ bhavanaṃ tava |
yo māṃ paśyati cātrasthaṃ sa tvāmeva prapaśyati || 52 ||
[Analyze grammar]

māṃ hi dṛṣṭvā naro yastu tvāṃ na paśyati bhaktitaḥ |
arddhṃ yātrā phalaṃ tasya bhaviṣyati na saṃśayaḥ || 53 ||
[Analyze grammar]

āśvāsya ca priyāmevaṃ brāhmaṇaṃ yadunandanaḥ |
tataḥ prasādayāmāsa durvāsasamakalmaṣam || 54 ||
[Analyze grammar]

bāhyo pavanamadhye tu pūjayāmāsa taṃ tathā |
avanijya svayaṃ pādau viprapādāvanejanam |
dhārayāmāsa śirasā jagataḥ pāvano hariḥ || 55 ||
[Analyze grammar]

dattvārghyaṃ gāṃ ca viprāya madhuparkaṃ sa bhaktitaḥ |
vidhivadbhojayāmāsa ṣaḍrasena dvijottamam || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye durvāso dvārakānayana durvāsodatta rukmiṇīśāpavṛttāntavarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: