Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha supuṇyaṃ mānuṣaṃ hradam |
yatra snāto naraḥ samyaṅmanuṣyo jāyate sadā || 1 ||
[Analyze grammar]

na tiryaktvamavāpnoti kṛtvā'pi bahupātakam |
tatrāścaryamabhūtpūrvaṃ yattacchṛṇu narādhipa || 2 ||
[Analyze grammar]

mṛgayūthamanuprāpta vyādhavyāptaṃ samantataḥ |
te mṛgā bhayasantrastāḥ praviṣṭā jalamadhyataḥ || 3 ||
[Analyze grammar]

sadyo manuṣyatāṃ prāptāḥ pūrvajātismarāstathā |
etasminneva kāle tu vyādhāste samupāgatāḥ || 4 ||
[Analyze grammar]

cāpabāṇadharāḥ sarve yathā vai yamakiṃkarāḥ |
papracchuśca mṛgānbhūpa mānuṣatvamupāgatān || 5 ||
[Analyze grammar]

mṛgayūthamanu prāptamasminsthāne jalāśraye |
kena mārgeṇa tadyātaṃ vadadhvaṃ satvaraṃ hi naḥ |
vayaṃ sarve pariśrāṃtāḥ kṣuttṛḍbhyāṃ ca viśeṣataḥ || 6 ||
[Analyze grammar]

manuṣyā ūcuḥ |
vayaṃ te hariṇāḥ sarve mānuṣyaṃ bhāvamāśritāḥ |
tīrthasyāsya prabhāveṇa satyametadasaṃśayam || 7 ||
[Analyze grammar]

pulastya uvāca |
tataste śabarāḥ sarve tyaktvā cāpāni pārthiva |
kṛtvā snānaṃ jale tasminsadyaḥ siddhiṃ gatā nṛpa || 8 ||
[Analyze grammar]

tataḥ śakrastu taddṛṣṭvā tīrthaṃ pāpaharaṃ nṛpa |
pūrayāmāsa sarvatra pāṃsubhirnṛpasattama || 9 ||
[Analyze grammar]

adyāpi manujāstatra budhāṣṭamyāṃ narādhipa |
snānaṃ ye prakariṣyaṃti tiryaktvaṃ na vrajaṃti te || 10 ||
[Analyze grammar]

pitṛmedhaphalaṃ kṛtsnaṃ śrāddhadānādavāpnuyuḥ || 11 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe manuṣyatīrthaprabhāva varṇanaṃnāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: