Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

paulastya uvāca |
tato gacchennṛpaśreṣṭha kapilātīrthamuttamam |
yatra snāto naraḥ samyaṅmucyate sarvakilbiṣaiḥ || 1 ||
[Analyze grammar]

purā'bhūnnṛpatirnāma suprabhaḥ paravīrahā |
nityaṃ ca mṛgayāśīlo mṛgāṇāmahite rataḥ || 2 ||
[Analyze grammar]

na tathā strīṣu no bhoge nāśvayāne na vāraṇe |
tasyābhūdanurāgaśca yathā mṛgavimarddane || 3 ||
[Analyze grammar]

sa kadācinnṛpaśreṣṭha mṛgāsakto'rbudaṃ gataḥ |
apaśyatsānudeśe ca mṛgīṃ śiśusamāvṛtām || 4 ||
[Analyze grammar]

stanaṃ dhayantīṃ susnigdhāṃ śiśoḥ kṣīrānurāgiṇaḥ |
sā tena viddhā bāṇena sahasā nataparvaṇā || 5 ||
[Analyze grammar]

atha sā pārthivaṃ dṛṣṭvā pragṛhītaśarāsanam |
dvitīyaṃ yojayānaṃ ca mṛgī bāṇaṃ sunirmalam || 6 ||
[Analyze grammar]

tataḥ sā kopasantaptā bhūpālaṃ pratyabhāṣata |
nāyaṃ dharmaḥ smṛtaḥ kṣāttro yastvayādya niṣevitaḥ || 7 ||
[Analyze grammar]

śayāno maithunāsaktaḥ stanapo vyādhipīḍitaḥ |
na haṃtavyo mṛgo rājanmṛgī ca śiśunā vṛtā || 8 ||
[Analyze grammar]

tadadya maraṇaṃ jātaṃ mama sarvaṃ nṛpādhama |
tava bāṇaṃ samāsādya putrasya ca mayā vinā || 9 ||
[Analyze grammar]

yasmādahamadharmeṇa hatā bhūmipate tvayā |
tasmādatraiva sānau tvaṃ raudravyāghro bhaviṣyasi || 10 ||
[Analyze grammar]

pulastya uvāca |
tacchrutvā sumahatpāpaṃ sa nṛpo bhayasaṃkulam |
tāṃ vai prasādayāmāsa prāṇaśeṣāṃ tadā mṛgīm || 11 ||
[Analyze grammar]

avivekānmayā bhadre hatā tvaṃ nirghṛṇena ca |
kuru śāpavimokṣaṃ tvaṃ tasmāddīnasya sanmṛgi || 12 ||
[Analyze grammar]

mṛgyuvāca |
yadā tu kapilāṃ nāma drakṣyase tvaṃ payasvinīm |
dhenuṃ tayā samālāpātprakṛtiṃ yāsyase punaḥ || 13 ||
[Analyze grammar]

evamuktvā mṛgī rājāgrataḥ prāṇairvyayujyata |
pīḍitā śaraghātena putrasnehādviśeṣataḥ || 14 ||
[Analyze grammar]

athā'sau pārthivaḥ sadyo raudrāsyaḥ samajāyata |
vyāghro daśakarālaśca tīkṣṇadantanakhastathā |
bhakṣayāmāsa tāṃ senāmātmīyāṃ krodhamūrcchitaḥ || 15 ||
[Analyze grammar]

tataste sainikā rājanhataśeṣāḥ suduḥkhitāḥ |
svagṛhāṇi yayustatra yathā vṛttaṃ jane pure || 16 ||
[Analyze grammar]

nivedayanto vṛttāṃtaṃ catvareṣu trikeṣu ca |
yathā vai vyāghratāṃ prāptaḥ sa rājā'rbudaparvate || 17 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya putraṃ bhūriparākramam |
rājye'bhiṣecayāmāsu nāmnā khyātaṃ mahaujasam || 18 ||
[Analyze grammar]

kasyacittvatha kālasya tasminsānau nṛpottama |
tṛṣārtaṃ gokulaṃ prāptaṃ gopagopīsamākulam || 19 ||
[Analyze grammar]

tatraikā gauḥ paribhraṣṭā svayūthāttṛṇatṛṣṇayā |
kapileti ca vikhyātā svayūthasyāgragāminī || 20 ||
[Analyze grammar]

acchinnāgratṛṇaṃ yā tu sadā bhakṣayate nṛpa |
atha sā gahvaraṃ prāptā gireḥ śūnyaṃ bhayaṃkaram || 21 ||
[Analyze grammar]

tatrāsasāda tāṃ vyāghro daṃṣṭrotkaṭamukhāvahaḥ |
sā taṃ dṛṣṭavatī pāpaṃ trāsamāpa mṛgīva hi || 22 ||
[Analyze grammar]

smaraṃtī gokule baddhaṃ svasutaṃ kṣīrapāyinam |
duḥkhena rudatīṃ tāṃ sa dṛṣṭvovāca mṛgādhipaḥ || 23 ||
[Analyze grammar]

vyāghra uvāca |
kiṃ vṛthā rudyate dheno māṃ prāpya na hi jīvitam |
vidyate kasyacinmūrkhe smareṣṭāṃ devatāṃ tataḥ || 24 ||
[Analyze grammar]

kapilovāca |
svajīvitabhayādvyāghra na rodimi kathaṃcana |
putro me bālako goṣṭhyāṃ kṣīrapāyī pratīkṣate || 25 ||
[Analyze grammar]

nādyāpi sa tṛṇā nyatti tenāhaṃ śokaviklavā |
rodmi vyāghra sutasnehātsatyenātmānamālabhe || 26 ||
[Analyze grammar]

pāyayitvā sutaṃ bālaṃ dṛṣṭvā pṛṣṭvā janaṃ svakam |
punaḥ pratyāgamiṣyāmi yadi tvaṃ manyase vibho || 27 ||
[Analyze grammar]

vyāghra uvāca |
gatvā svasutasāṃnidhyaṃ dṛṣṭvātmīyaṃ ca gokulam |
punarāgamanaṃ yatte na ca tacchraddadhāmyaham || 28 ||
[Analyze grammar]

bhayānmāṃ bhāṣase caivaṃ nāsti prāṇasamaṃ bhayam |
tasmātprāṇabhayānna tvamāgamiṣyasi dhenuke || 29 ||
[Analyze grammar]

kapilo vāca |
śapathairāgamiṣyāmi satyametacchṛṇuṣva me |
pratyayo yadi te bhūyānmāṃ muñca tvaṃ mṛgādhipa || 30 ||
[Analyze grammar]

vyāghra uvāca |
brūhi tāñchapathānbhadre samāgacchasi yaiḥ punaḥ |
tato'haṃ pratyayaṃ gatvā mocayiṣyāmi vā na vā || 31 ||
[Analyze grammar]

kapilovāca |
vedādhyayanasaṃpannaṃ brāhmaṇaṃ vaṃcayettu yaḥ |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 32 ||
[Analyze grammar]

gurudroharatānāṃ ca yatpāpaṃ jāyate nṛṇām |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 33 ||
[Analyze grammar]

yatpāpaṃ brāhmaṇaṃ hatvā gāṃ ca hatvā prajāyate |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 34 ||
[Analyze grammar]

mitradrohe ca yatpāpaṃ yatpāpaṃ guruvaṃcake |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 35 ||
[Analyze grammar]

yo gāṃ spṛśati pādena brāhmaṇaṃ pāvakaṃ tathā |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 36 ||
[Analyze grammar]

kūpārāmataḍāgānāṃ yo bhaṃgaṃ kuruta naraḥ |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 37 ||
[Analyze grammar]

kṛtaghnasya ca yatpāpaṃ sūcakasya ca yadbhavet |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 38 ||
[Analyze grammar]

madyamāṃsaratānāṃ ca yatpāpaṃ jāyate nṛṇām |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 39 ||
[Analyze grammar]

rājapaiśunyakartṝṇāṃ yatpāpaṃ jāyate nṛṇām |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 40 ||
[Analyze grammar]

vedavikrayakartṝṇāṃ yatpāpaṃ saṃprajāyate |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 41 ||
[Analyze grammar]

dīyamānaṃ dvijātīnāṃ nivārayati yo'lpadhīḥ |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 42 ||
[Analyze grammar]

viśvastaghātakānāṃ ca yatpāpaṃ samudāhṛtam |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 43 ||
[Analyze grammar]

dvijadveṣaratānāṃ hi yatpāpaṃ jāyate nṛṇām |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 44 ||
[Analyze grammar]

paravādaratānāṃ ca pāpaṃ yacca durātmanām |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 45 ||
[Analyze grammar]

rātrau ye pāpakarmāṇo bhakṣaṃti dadhisaktukān |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 46 ||
[Analyze grammar]

vṛṃtākaṃ mūlakaṃ śvetaṃ raktaṃ ye'śnaṃti gṛṃjanam |
tena pāpena lipyāmi yadyahaṃ nāgame punaḥ || 47 ||
[Analyze grammar]

pulastya uvāca |
sa tasyāḥ śapathāñchrutvā vismayotphullalocanaḥ |
pratyayaṃ ca tadā gatvā vyāghro vākyamathābravīt || 48 ||
[Analyze grammar]

vyāghra uvāca |
gaccha tvaṃ gokule bhadre punarāgamanaṃ kuru |
na caitadavagaṃtavyaṃ yadayaṃ vañcito mayā || 49 ||
[Analyze grammar]

kapile gaccha paśya tvaṃ tanayaṃ sutavatsale |
pāyayitvā stanaṃ pūrṇamavaghrāya ca mūrdhani || 50 ||
[Analyze grammar]

mātaraṃ bhrātaraṃ dṛṣṭvā sakhīḥ svajanavabāṃdhavān |
satyamevāgrataḥ kṛtvā nānyathā kartumarhasi || 51 ||
[Analyze grammar]

pulastya uvāca |
sā'nujñātā mṛgendreṇa kapilā putravatsalā || |
aśrupūrṇamukhī dīnā prasthitā gokulaṃ prati || 52 ||
[Analyze grammar]

vepamānā bhayodvignā śokasāgaramadhyagā |
kariṇīva hi raudreṇa hariṇā sā balīyasā || |
tataḥ svagokulaṃ prāptā rabhamāṇā muhurmuhuḥ || 53 ||
[Analyze grammar]

tasyāḥ śabdaṃ tataḥ śrutvā jñātvā vatsaḥ svamātaram |
sammukhaḥ prayayau tūrṇamūrddhvapucchaḥ praharṣitaḥ || 54 ||
[Analyze grammar]

akālāgamanaṃ tasyā raudraṃ bhaṃbhāravaṃ tathā |
dṛṣṭvā śrutvā ca vatso'sau śaṃkitaḥ paripṛcchati || 55 ||
[Analyze grammar]

vatsa uvāca |
na te paśyāmi saumyatvaṃ durmanā iva lakṣyame |
kimarthamanyavelāyāṃ samāyātā vadasva me || 56 ||
[Analyze grammar]

kapilovāca |
piba putra stanaṃ paścātkāraṇaṃ cāpi me śṛṇu |
āgatā'haṃ tava snehātkuru tṛptiṃ yathepsitām || 57 ||
[Analyze grammar]

apaścimamidaṃ putra durlabhaṃ mātṛdarśanam |
mayā'dya putra gaṃtavyaṃ śapathairāgatā yataḥ || 58 ||
[Analyze grammar]

vyāghrasya kāmarūpasya dātavyaṃ jīvitaṃ mayā |
tenāhaṃ śapathairmuktā kāraṇāttava putraka || 59 ||
[Analyze grammar]

mayā'dya tatra gaṃtavyaṃ mṛgarājasamīpataḥ |
yadā ca śapathaiḥ putra dāsyāmi ca kalevaram || 60 ||
[Analyze grammar]

vatsa uvāca |
ahaṃ tatra gamiṣyāmi yatra tvaṃ gaṃtumicchasi |
ślāghyaṃ hi maraṇaṃ me'dya tvayā saha na saṃśayaḥ || 61 ||
[Analyze grammar]

ekākinā'pi marttavyaṃ yasmānmayā tvayā vinā |
yadi māṃ sahitaṃ tatra tvayā vyāghro vadhiṣyati || 62 ||
[Analyze grammar]

yā gatirmātṛbhaktānāṃ dhruvaṃ sā me bhaviṣyati |
tasmādavaśyaṃ yāsyāmi tvayā saha na saṃśayaḥ || 63 ||
[Analyze grammar]

athavā'traiva tiṣṭha tvaṃ śapathāḥ saṃtu me tava |
tava sthāne prayāsyāmi mātastvaṃ yadi manyase || 64 ||
[Analyze grammar]

jananyā viprayuktasya jīvitaṃ na hi me priyam |
nāsti mātṛsamaḥ kaścidbālānāṃ kṣīrajīvinām || 65 ||
[Analyze grammar]

nāsti mātṛsamo nātho nāsti mātṛsamā gatiḥ |
ye mātṛniratāḥ putrāste yāṃti paramāṃ gatim || 66 ||
[Analyze grammar]

kapilovāca |
mamaiva vihito mṛtyurna te putraka sāṃpratam |
na cāyamanyabhūtānāṃ mṛtyuḥ syādanyamṛtyutaḥ || 67 ||
[Analyze grammar]

apaścimamidaṃ putra mātuḥ sandeśamuttamam |
śṛṇuṣvāvahito bhūtvā pariṇāmasukhāvaham || 68 ||
[Analyze grammar]

vane cara sadā vatsa apramādaparo bhava |
pramādātsarvabhūtāni vinaśyaṃti na saṃśayaḥ || 69 ||
[Analyze grammar]

na ca lobhena cartavyaṃ viṣamasthaṃ tṛṇaṃ kvacit |
lobhādvināśo jaṃtūnāmiha loke paratra ca || 70 ||
[Analyze grammar]

samudramaṭavīṃ yuddhaṃ viśaṃte lobhamohitāḥ |
lobhādi kāryamatyugraṃ kurvaṃti tyājya eva saḥ || 71 ||
[Analyze grammar]

lobhātpramādādāśvāsātpuruṣo bādhyate tribhiḥ |
tasmāllobho na karttavyo na pramādo na viśvaset || 72 ||
[Analyze grammar]

ātmā ca satataṃ putra rakṣitavyaḥ prayatnataḥ |
sarvebhyaḥ śvāpadebhyaśca mlecchebhyastaskarāditaḥ || 73 ||
[Analyze grammar]

tiryagbhyaḥ pāpayonibhyaḥ sadā vicaratā vane |
na ca śokastvayā kāryaḥ sarveṣāṃ maraṇaṃ dhuvam || 74 ||
[Analyze grammar]

asmākaṃ prativācaṃ ca śṛṇu śokavināśinīm |
yathā hi pathikaḥ kaścicchāyārthī vṛkṣamāsthitaḥ |
viśrāntaśca punaryāti tadvadbhūtasamāgamaḥ || 75 ||
[Analyze grammar]

pulastya uvāca |
evaṃ saṃbhāṣya taṃ vatsamavaghrāya ca mūrddhani |
svamātaraṃ sakhīvargaṃ tato draṣṭuṃ samāgatā || 76 ||
[Analyze grammar]

abravīcca tato vākyaṃ putraśokena duḥkhitā |
aṃbāḥ śṛṇuta me vākyamapaścimamidaṃ sphuṭam || 77 ||
[Analyze grammar]

anāthamabalaṃ dīnaṃ phenapaṃ mama putrakam |
mātṛśokābhisaṃtaptaṃ sarvāstaṃ pālayiṣyatha || 78 ||
[Analyze grammar]

bhāvinīnāmayaṃ putraḥ sāṃprataṃ ca viśeṣataḥ |
snapanīyaḥ pāyitavyaḥ poṣyaḥ pālyaḥ svaputravat || 79 ||
[Analyze grammar]

caraṃtaṃ viṣame sthāne caraṃtaṃ paragokule |
akāryeṣu pravartaṃtaṃ he sakhyo vārayiṣyatha || 80 ||
[Analyze grammar]

kṣamadhvaṃ ca mahābhāgā yāsye'haṃ satyasaṃśrayāt |
yatrā'sau tiṣṭhate vyāghro muktā'haṃ yena sāṃpratam || 81 ||
[Analyze grammar]

sarvāstā vacanaṃ śrutvā tasyāḥ śokasamanvitāḥ |
viṣādaṃ paramaṃ gatvā vākyamūcuḥ suduḥkhitāḥ || 82 ||
[Analyze grammar]

kapile naiva gaṃtavyaṃ na te doṣo bhaviṣyati |
prāṇātyaye na doṣo'sti saṃparāye ca dāruṇe || 83 ||
[Analyze grammar]

atra gāthā purā gītā munibhirdharmavādibhiḥ |
prāṇātyaye samutpanne śapathe nāsti pātakam || 84 ||
[Analyze grammar]

kapilovāca |
prāṇināṃ prāṇa rakṣārthaṃ vadāmyevānṛtaṃ vacaḥ |
nātmārthamupayuñjāmi svalpamapyanṛtaṃ kvacit || 85 ||
[Analyze grammar]

aśvamedhasahasraṃ tu satyaṃ ca tulayā dhṛtam |
aśvamedhasahasrāddhi satyameva viśiṣyate || 86 ||
[Analyze grammar]

tasmānnānṛtamātmānaṃ kariṣye jīvitāśayā |
ājñāpayatu māmāryā yāsye yatra mṛgādhipaḥ || 87 ||
[Analyze grammar]

vayasyā ūcuḥ |
kapile tvaṃ namaskāryā sarvairapi surāsuraiḥ |
yattvaṃ paramasatyena prāṇāṃstyajasi dustyajān || 88 ||
[Analyze grammar]

avaśyaṃ na ca te bhāvī mṛtyuḥ satyātkathaṃcana |
pramāṇaṃ yadi satyaṃ hi vraja paṃthāḥ śivo'stu te || 89 ||
[Analyze grammar]

pulastya uvāca |
evamuktā ca kapilā gatā yatra mṛgādhipaḥ |
athāsau kapilāṃ dṛṣṭvā vismayotphullalocanaḥ |
abravītpraśritaṃ vākyaṃ harṣagadgadayā girā || 90 ||
[Analyze grammar]

vyāghra uvāca |
svāgataṃ tava kalyāṇi kapile satyavādini |
nahi satyavatāṃ kiṃcidaśubhaṃ vidyate kvacit || 91 ||
[Analyze grammar]

tvayoktaṃ kapile pūrvaṃ śapathairāgamāya ca |
tena me kautukaṃ jātaṃ yātā'gacchetpunaḥ katham || 92 ||
[Analyze grammar]

tasmādgaccha mayā muktā yatrā'sau tanayastava |
tiṣṭhate gokule baddhaḥ kṣīrapāyī suduḥkhitaḥ || 93 ||
[Analyze grammar]

pulastya uvāca |
etasminneva kāle tu sa rājā prakṛtiṃ gataḥ |
mṛgīśāpena nirmukto divyarūpavapurdharaḥ |
tato'bravītprahṛṣṭātmā kapilāṃ satyavādinīm || 94 ||
[Analyze grammar]

rājovāca |
prasādāttava mukto'haṃ śāpādasmātsudāruṇāt |
kiṃ te priyaṃ karomyadya dhenuke brūhi satvaram || 95 ||
[Analyze grammar]

kapilovāca |
kṛtakṛtyā'smi rājenda yattvaṃ mukto'si kilbiṣāt |
pipāsā bādhatetyarthaṃ sāṃprataṃ jalamānayam || 96 ||
[Analyze grammar]

naivānṛtaṃ vijānīhi satyametanmayoditam || 97 ||
[Analyze grammar]

pulastya uvāca |
athāsau pārthivo haste cāpamādāya satvaram |
sajyaṃ kṛtvā śaraṃ gṛhya jaghāna dharaṇītalam || 98 ||
[Analyze grammar]

tataḥ salilamuttasthau nirmalaṃ śītalaṃ śubham |
tatra sā kapilā snātvā vitṛṣā samapadyata || 99 ||
[Analyze grammar]

etasminnantare dharmaḥ svayaṃ tatra samāgataḥ |
abravītkapilāṃ hṛṣṭo varaṃ varaya śobhane || 100 ||
[Analyze grammar]

tava satyena tuṣṭo'haṃ nāsti te sadṛśī kvacit |
trailokye sakale dhenurna bhaviṣyati vai śubhe || 101 ||
[Analyze grammar]

kapilovāca |
prasādāttava gaccheya saha rājñā sagokulā |
suprabheṇa padaṃ divyaṃ jarāmaraṇavarjitam || 102 ||
[Analyze grammar]

mannāmnā khyātimāyātu puṇyametajjalāśayam |
sarvapāpaharaṃ nṛṇāṃ sarvakāmapradaṃ tathā || 103 ||
[Analyze grammar]

dharma uvāca |
ye'tra snānaṃ kariṣyaṃti supuṇye salile śubhe |
caturddaśyāṃ viśeṣeṇa te yāsyaṃti parāṃ gatim || 104 ||
[Analyze grammar]

tava nāmnā supuṇyaṃ hi tīrthametadbhaviṣyati |
darśamuddiśya martyastu prāpsyate gosahasrakam |
snānāllakṣaguṇaṃ dānātpuṇyaṃ caiva tathā'kṣayam || 105 ||
[Analyze grammar]

ye'tra śrāddhaṃ kariṣyaṃti mānavāḥ susamāhitāḥ |
sarvadānaphalaṃ teṣāṃ bhuktimuktī mahātmanām || 106 ||
[Analyze grammar]

api kīṭapataṃgā ye tṛṣārtāḥ salile śubhe |
majjayiṣyati yāsyaṃti te'pi sthānaṃ divaukasām || 107 ||
[Analyze grammar]

kiṃ punarbhaktisaṃyuktā mānavāḥ satyavādinaḥ |
manasvino mahābhāgāḥ śraddhāvaṃto vicakṣaṇāḥ || 108 ||
[Analyze grammar]

pulastya uvāca |
etasminneva kāle tu vimānāni sahasraśaḥ |
samāyātāni rājeṃdra kapilāyāḥ prabhāvataḥ || 109 ||
[Analyze grammar]

tānyāruhyātha kapilā gopagokulasaṃkulā |
suprabheṇa samāyuktā tatpadaṃ paramaṃ gatā || 110 ||
[Analyze grammar]

tasmātsarvaprayatnena tatra snānaṃ samācaret |
śrāddhaṃ caivātmanaḥ śaktyā dānaṃ pārthivasattama || 111 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe kapilātīrthamāhātmyavarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: