Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi kapileśvaramuttamam |
śīrābhūṣaṇapūrveṇa koṭitīrthācca paścime || 1 ||
[Analyze grammar]

jaradgaveśāddakṣiṇe samudrottaratastathā |
etadvai kāpilaṃ kṣetraṃ nāpuṇyaiḥ prāpyate naraiḥ || 2 ||
[Analyze grammar]

kapilena purā devi yatra taptaṃ tapo mahat |
varṣāṇāmayutaṃ sāgraṃ pratiṣṭhāpya maheśvaram || 3 ||
[Analyze grammar]

samāhūtā tatra devī kapiladhārā mahānadī |
samudramadhye sā'dyāpi puṇyavadbhiḥ pradṛśyate || 4 ||
[Analyze grammar]

tatra snātvā mahādevi kapilāṣaṣṭhyāṃ viśeṣataḥ |
kapilāṃ dāpayettatra gokoṭiphalabhāgbhavet || 5 ||
[Analyze grammar]

sarveṣāṃ caiva pāpānāṃ prāyaścittamidaṃ smṛtam |
kapileśvaraṃ tu saṃpūjya kanyākoṭiphalaṃ labhet || 6 ||
[Analyze grammar]

devyuvāca |
āścaryaṃ mama deveśa kapilaṣaṣṭhyā maheśvara |
vidhānaṃ śrotumicchāmi dānamantrādi pūrvakam || 7 ||
[Analyze grammar]

īśvara uvāca |
janmajīvitamadhye tu yadyekā labhyate naraiḥ |
saṃyogayuktā sā ṣaṣṭhī tatkiṃ devi bravīmyaham || 8 ||
[Analyze grammar]

prauṣṭhapadyasite pakṣe ṣaṣṭhyāmaṃgārako yadi |
vyatīpātaśca rohiṇyāṃ sā ṣaṣṭhī kapilā smṛtā || 9 ||
[Analyze grammar]

tatra kṣetre naraḥ snātvā athavārkasthale śubhe |
mṛdā śukla tilaiścaiva kapilāsaṃgame śubhe || 10 ||
[Analyze grammar]

kṛtasnānajapaḥ paścātsūryāyārghyaṃ nivedayet |
raktacaṃdanatoyena karavīrayutena ca |
kṛtvārghapātraṃ śirasi maṃtreṇānena dāpayet || 11 ||
[Analyze grammar]

namastrailokyanāthāya udbhāsitajagattraya |
vedaraśme namastubhyaṃ gṛhāṇārghyaṃ namo'stu te || 12 ||
[Analyze grammar]

sūryaṃ pradakṣiṇīkṛtya saṃpūjya kapileśvaram |
upalipte śubhe deśe puṣpākṣatavibhūṣite || 13 ||
[Analyze grammar]

sthāpayedavraṇaṃ kumbhaṃ candanodakapūritam |
paṃcaratnasamāyuktaṃ dūrvāpuṣpākṣatānvitam || 14 ||
[Analyze grammar]

raktavastrayugacchannaṃ tāmrapātreṇa saṃyutam |
ratho rukmaphalasyaiva ekacitravicitritaḥ || 15 ||
[Analyze grammar]

sauvarṇapalasaṃyuktāṃ mūrtiṃ sūryasya kārayet |
kuṃbhasyopari saṃsthāpya gaṃdhapuṣpaiḥ samarcayet || 16 ||
[Analyze grammar]

kapileśvarasānnidhye maṇḍape homasaṃskṛte |
ādityaṃ pūjayeddevaṃ nāmabhiḥ svairyathoditaiḥ || 17 ||
[Analyze grammar]

ādityabhāskara rave bhāno svayaṃ divākara |
prabhākara namastubhyaṃ sasārānmāṃ samuddhara || 18 ||
[Analyze grammar]

bhuktimuktiprado yasmāttasmācchāṃtiṃ prayaccha naḥ || 19 ||
[Analyze grammar]

prārthanāmantraḥ |
namonamaste varada ṛksāmayajuṣāṃpate |
namo'stuviśvarūpāya viśvadhāmne namo'stu te || 20 ||
[Analyze grammar]

amṛtaṃ devi te kṣīraṃ pavitramiha puṣṭidam |
tvatprasādātpramucyaṃte manujāḥ sarvapātakaiḥ || 21 ||
[Analyze grammar]

brahmaṇotpādite devi vahnikuṇḍānmahāprabhe |
namaste kapile puṇye sarvadevanamaskṛte || 22 ||
[Analyze grammar]

sarvadevamaye devi sarvatīrthamaye śubhe |
dātāraṃ pūjayānaṃ māṃ brahmalokaṃ naya svayam || 23 ||
[Analyze grammar]

pūjāmaṃtraḥ |
evaṃ saṃpūjya kapilāṃ kumbhasthaṃ ca divākaram |
brāhmaṇe vedaviduṣa ubhayaṃ pratipādayet || 24 ||
[Analyze grammar]

vyāsāya sūryabhaktāya maṃtreṇānena dāpayet || 25 ||
[Analyze grammar]

divyamūrttirjagaccakṣu rdvādaśātmā divākaraḥ |
kapilāsahito devo mama muktiṃ prayacchatu || 26 ||
[Analyze grammar]

yasmāttvaṃ kapile puṇyā sarvalokasya pāvanī |
pradattā saha sūryeṇa mama muktipradā bhava || 27 ||
[Analyze grammar]

palena dakṣiṇā kāryā tadardhārdhena vā punaḥ |
śaktito dakṣiṇāyuktāṃ tāṃ dhenuṃ pratipādayet || 28 ||
[Analyze grammar]

yo'nena vidhinā kuryā tṣaṣṭhīṃ kapilasaṃjñitām |
so'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ || 29 ||
[Analyze grammar]

yatphalaṃ sarvatīrtheṣu sarvadāneṣu yatphalam |
tatphalaṃ sarvamāpnoti yaḥ ṣaṣṭhīṃ kapilāṃ caret || 30 ||
[Analyze grammar]

kapilākoṭisahasrāṇi kapilākoṭiśatāni ca |
sūryaparvaṇi yaddattvā tatphalaṃ koṭiśo bhavet || 31 ||
[Analyze grammar]

koṭigoroma saṃkhyāni varṣāṇi varavarṇini |
tāvatsa vasate svarge yaḥ ṣaṣṭhīṃ kapilāṃ caret || 32 ||
[Analyze grammar]

jñānato'jñānato vāpi yatpāpaṃ pūrvasaṃcitam |
tatsarvaṃ nāśamāyāti ityāha kapilo muniḥ || 33 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye kapi ladhārākapileśvaramāhātmye kapilāṣaṣṭhīvratavidhānamāhātmyavarṇanaṃnāma tricatvāriṃśaduttaratriśatatamo'dhyāyaḥ || 343 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 343

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: