Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
balabhadrācca pūrveṇa sthitā cāsītsaridvarā |
durvāseśvaranāmeti balaliṃgaṃ pratiṣṭhitam || 1 ||
[Analyze grammar]

sarvapāpapraśamanaṃ dṛṣṭaṃ sarvasukhāvaham |
snātvā cāsya tvamāvāsyāṃ piṃḍadānaṃ dadāti yaḥ || 2 ||
[Analyze grammar]

kalpakoṭiśataṃ sāgraṃ pitṝṇāṃ tṛptimāvahet |
durvāseśvaranāmānaṃ tatra pūjya vidhānataḥ || 3 ||
[Analyze grammar]

koṭiyajñaphalaṃ prāpya sarvānkāmā navāpnuyāt |
tatra liṃgānyanekāni ṛṣibhiḥ sthāpitāni tu || 4 ||
[Analyze grammar]

dṛṣṭvā spṛṣṭvā pūjayitvā muktaḥ syātsarvakilbiṣaiḥ |
ityetatkathitaṃ devi kṣetrādyaṃ taṃ yathākramam || 5 ||
[Analyze grammar]

bhadrāyāḥ paścimātpūrvaṃ yathānukramamāditaḥ |
śrutaṃ pāpopaśamanaṃ koṭiyajñaphalapradam || 6 ||
[Analyze grammar]

atha kṣetrasya paridhisthānaṃ madhumatīti ca |
tasmānnairṛtyadigbhāge sthānaṃ khaṃḍaghaṭeti ca || 7 ||
[Analyze grammar]

tatra piṃgeśvaro devaḥ samudrataṭasannidhau |
kūpānāṃ saptakaṃ tatra pitṝṇāṃ yatra pāṇayaḥ |
dṛśyaṃte'dyāpi deveśi yatra parvaṇiparvaṇi || 8 ||
[Analyze grammar]

tatra śrāddhaṃ naraḥ kṛtvā gayākoṭiguṇaṃ phalam |
labhate nā'tra sandehaḥ somāmā yadi jāyate || 9 ||
[Analyze grammar]

tatraiva nātidūre tu bhadrāyāḥ saṃgamaḥ smṛtaḥ |
paścimātsaṃgamātpūrvaḥ saṃgamaḥ samudāhṛtaḥ || 10 ||
[Analyze grammar]

yatpuṇyaṃ labhate devi pūrva paścimasaṃgame |
gaṃgāsāgarayostatra tadbhadrāsaṃgame labhet || 11 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe prathame prabhāsakṣetramāhātmye taptodakasvāmimāhātmye madhumatyāṃ piṃgeśvarabhadrāmāhātmyavarṇanaṃnāma trayastriṃśaduttaratriśatatamo'dhyāyaḥ || 333 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 333

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: