Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
bhagavandevadeveśa saṃsārārṇavatāraka || pṛcchāmi tvāmahaṃ bhaktyā kiñcitkautūhalātpunaḥ || 1 ||
[Analyze grammar]

yattvayā kathitaṃ deva talasvāmimahodayam |
kiṃ tatra kāraṇaṃ deva talo yena nipātitaḥ || 2 ||
[Analyze grammar]

ko'sau talaḥ samākhyātaḥ kiṃvīryaḥ kiṃparāyaṇaḥ |
kasmātsthānātsamutpannaḥ kathaṃ jātaśca me vada || 3 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi rahasyaṃ pāpanāśanam |
yanna kasyacidākhyātaṃ tatte vakṣyāmya śeṣataḥ || 4 ||
[Analyze grammar]

devā api na jānaṃti talasotpattikāraṇam |
pūrvaṃ kṛtayuge devi govindeti prakīrtitaḥ || 5 ||
[Analyze grammar]

tretāyāṃ vāmanaḥ svāmī stutisvāmī tṛtīyake |
kalau yuge mahādevi talasvāmī prakīrtitaḥ || 6 ||
[Analyze grammar]

tathā taptodakasvāmī tasya nāmāṃtaraṃ priye |
adhunā saṃpravakṣyāmi talotpattiṃ tava priye || 7 ||
[Analyze grammar]

āsīnmahendranāmā ca dānavo raudrarūpadhṛk |
koṭivarṣāṇi tenaiva tapastaptaṃ purā priye || 8 ||
[Analyze grammar]

sa tapobalamāviṣṭo jigye devānsavāsavān |
jitvā devāṃstataḥ sarvāṃstataḥ kāle samāgataḥ || 9 ||
[Analyze grammar]

yuddhaṃ sa prārthayāmāsa mayā sārddhaṃ subhīṣaṇam |
tato'bhavanmahāyuddhaṃ brahmāṇḍakṣayakārakam || 10 ||
[Analyze grammar]

tataḥ kopānmahāyuddhe mama dehādvarānane |
jvālā tatra samutpannā tanmadhye sa talo'bhavat || 11 ||
[Analyze grammar]

tena dṛṣṭo mahendro'sau garjangiriguhāśrayaḥ || 12 ||
[Analyze grammar]

kathaṃ garjasi he mūḍha yuddhaṃ kuru mayā saha |
ityukte tatra deveśi tena yuddhamavartata || 13 ||
[Analyze grammar]

tatra pravarttite yuddhe talamāhendrayostayoḥ || 14 ||
[Analyze grammar]

rudravīryasya yuktena talenodārakarmaṇā |
mallayuddhena balinā mahendro vinipātitaḥ || 15 ||
[Analyze grammar]

tatastaṃ patitaṃ dṛṣṭvā vismayaṃ sa talo gataḥ |
gataprāṇaṃ tadā jñātvā harṣānnṛtyamathākarot || 16 ||
[Analyze grammar]

tasminsaṃnṛtyamāne tu sarve sthāvarajaṃgamam |
cakaṃpe tu varārohe prabhāvāttasya vīryataḥ || 17 ||
[Analyze grammar]

tato bhārabharākāntā dharaṇī talapīḍitā |
atīvabhayasaṃtrastāḥ sadevāsuramānuṣāḥ || 18 ||
[Analyze grammar]

kṣubhitā girayaḥ sarve vidrutāśca mahārṇavāḥ |
taravo nidhanaṃ jagmurnadyo vāhāṃśca tatyajuḥ || 19 ||
[Analyze grammar]

gataprabhāvāḥ sūryādyā jyotīṃṣi na virejire |
trailokyaṃ vyākulībhūtaṃ talanṛtyaprabhāvataḥ || 20 ||
[Analyze grammar]

tato devagaṇāḥ sarve śaraṇaṃ rudramāyayuḥ |
vṛttaṃ yathāvatkathitaṃ tato rudra uvāca tān || 21 ||
[Analyze grammar]

avadhyo me talo devāḥ putratve hi pratiṣṭhitaḥ |
evamuktvā hṛṣīkeśaṃ prabhāsakṣetravāsinam || 22 ||
[Analyze grammar]

stutisvāmītināmānaṃ sthitaṃ durvāsasaḥ puraḥ |
prabhāsakṣetrasāmīpye pūrvabhāge pratiṣṭhitam || 23 ||
[Analyze grammar]

taptodakuṃḍasāmīpye tatra gacchata bhoḥ surāḥ |
kalpekalpe tu tenaiva vidhyate'sau hi dānavaḥ || 24 ||
[Analyze grammar]

evamukte tadā devāḥ prabhāsaṃ kṣetramāgatāḥ |
tatra te vibudhā jagmuryatra taptodakādhipaḥ || 25 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇaṃ tatra devāḥ śraddhāsamanvitāḥ |
tuṣṭuvuḥ parayā bhaktyā devadevaṃ janārddanam || 26 ||
[Analyze grammar]

vaikuṃṭha trāhi no devāṃstalenoccāṭitā vayam |
mahendrakrodhasaṃbhūtarudratejodbhavena vai || 27 ||
[Analyze grammar]

asmābhī rudrasāmīpye kāryaṃ sarvaṃ niveditam |
tataḥ prasthāpitāḥ sarve rudreṇa parameṣṭhinā |
tava pārśve mahādeva nastvaṃ deva gatirbhava || 28 ||
[Analyze grammar]

iti śrutvā vacasteṣāṃ devadevo janārddanaḥ |
dānavasyavadhārthāya devānāṃ rakṣaṇāya ca |
cakre yatnaṃ mahābāhuḥ prabhāsakṣetravallabhaḥ || 29 ||
[Analyze grammar]

samāhūya tadā daityaṃ prabhāsakṣetramadhyataḥ |
yuddhaṃ cakre tato devi viśvapralayakārakam || 30 ||
[Analyze grammar]

tatastu devāḥ sarve ca svasainyaparivāritāḥ |
cakruryuddhaṃ ca daityena sumahallomaharṣaṇam || 31 ||
[Analyze grammar]

tataḥ parvatasaṃkāśaṃ dṛṣṭvā daityaṃ mahābalam |
uvāca capalāpāṃgo garuḍakṛtavāhanaḥ || 32 ||
[Analyze grammar]

aho daitya mahābāho mallayuddhaṃ dadasva me |
tvadbāhuyugalaṃ dṛṣṭvā na yuddhe vāṃchitaṃ mama || 33 ||
[Analyze grammar]

nārāyaṇavacaḥ śrutvā karamudyamya dānavaḥ |
abhyadhāvattadā daityaḥ kālāntakasamaprabhaḥ || 34 ||
[Analyze grammar]

tataḥ pravartitaṃ yuddhamanyonyaṃ jayakāṃkṣiṇoḥ |
jaṃghābhyāṃ pādabandhena bāhubhyāṃ bāhubaṃdhanam || 35 ||
[Analyze grammar]

kaṃṭhena bandhayankaṃṭhamudareṇodaraṃ tathā || etasminnantare devāḥ sabhayāḥ saṃbabhūvire || 36 ||
[Analyze grammar]

tataḥ pīḍāsamākrāṃto viṣṇuḥ saṃsmarate haram |
tatkṣaṇādāgato rudraḥ kiṃ karomi mahābalaḥ || 37 ||
[Analyze grammar]

viṣṇuruvāca |
śrāṃto'haṃ devadeveśa mallayuddhena śaṃkara |
taptodakaṃ kuruṣveha śramanāśāya sāṃpratam || 38 ||
[Analyze grammar]

tatastalaṃ haniṣyāmi kṣaṇa mātreṇa bhairavam || 39 ||
[Analyze grammar]

īśvara uvāca |
ādau kṛtayuge kṛṣṇa umayā yatkṛtaṃ purā |
ṛṣīṇāṃ śramanāśārthaṃ taptodaṃ tatra nirmitam || 40 ||
[Analyze grammar]

taddaityapāpamāhātmyātpunaḥ śītalatāṃ gatam |
punastaduṣṇatāṃ nītaṃ tataḥ kalpāṃtasaṃsthitau || 41 ||
[Analyze grammar]

evamuktvā tadā devaṃ vīkṣāṃcakre maheśvaraḥ |
tṛtīya locanenaiva jvālāmālopaśobhinā || 42 ||
[Analyze grammar]

tena jvālāsamūhena vyāptaṃ kuṇḍaṃ caturdiśam |
taptodakuṇḍamabhavattena khyātaṃ dharātale || 43 ||
[Analyze grammar]

tato nārāyaṇeneha kṣālitaṃ gātrasuttamam |
kṣālanāttasya devasya śramo nāśamupāgamat || 44 ||
[Analyze grammar]

tatastuṣṭamanā devastīrthānāṃ daśakoṭikāḥ |
sa smṛtvā tatra vidhivatkṣiptvā snātvā varānane || 45 ||
[Analyze grammar]

tataścakre mahāyuddhaṃ talenātibhayaṃkaram |
jaghāna sa talaṃ daityaṃ muṣṭighātena mastake || 46 ||
[Analyze grammar]

tasminpravṛtte tumule tu yuddhe cakaṃpire bhūbhisametalokāḥ |
vitrastadevā na diśo virejurmahāṃdhakārāvṛtamūrchitaṃ jagat || 47 ||
[Analyze grammar]

naṣṭāśca siddhā jagato'sya śāṃtiṃ karotu vai pāpavināśano hariḥ |
trāhīti deveśi maharṣisaṃghā bhūtāni bhītāni tathā vadanti || 48 ||
[Analyze grammar]

tato vai mallayuddhena pātito bhuvi dānavaḥ |
kaṃṭhamākramya pādena khaṅgena paripīḍitaḥ || 49 ||
[Analyze grammar]

hāsyaṃ cakāra daityo'tha viṣṇunā'krāṃtakaṃdharaḥ |
tamāha puṇḍarīkākṣa kimetaddhāsyakāraṇam || 50 ||
[Analyze grammar]

vṛddhau harṣamavāpnoti kṣaye bhavati duḥkhitaḥ |
ityeṣā laukikī gāthā tatte daitya viparyayaḥ || 51 ||
[Analyze grammar]

ityuktastu tadā daityaḥ pratyuvāca janārddanam |
agniṣṭomādibhiryajñaivedābhyāsairanekadhā || 52 ||
[Analyze grammar]

nityopavāsaniyamaiḥ snānadānairjapādibhiḥ |
nirmalairyogayuktaiśca prāpyate yatparaṃ padam || 53 ||
[Analyze grammar]

tanmayā duṣṭabhāvena prāptaṃ viṣṇoḥ paraṃ padam |
ityukte bhagavānviṣṇurvaradānaparo'bhavat || 54 ||
[Analyze grammar]

uvāca paramaṃ vākyaṃ talaṃ daityādhināyakam |
varaṃ varaya daityeṃdra yatte manasi saṃsthitam || 55 ||
[Analyze grammar]

iti viṣṇorvacaḥ śrutvā prārthayāmāsa dānavaḥ |
mamākhyā varttate loke tathā kuru mahīdhara || 56 ||
[Analyze grammar]

mārgamāse tu śuklāyāmekādaśyāṃ samāhitaḥ |
yastvāṃ paśyati bhāvena tasya pāpaṃ vinaśyatu || 57 ||
[Analyze grammar]

evaṃ bhaviṣyatītyuktvā devo harṣamupāgataḥ |
nānāduṃdubhayo neduḥ puṣpavarṣaṃ papāta ca || 58 ||
[Analyze grammar]

viṣṇormūrdhni mahābhāge lokāḥ svasthā babhūvire |
tato devagaṇāḥ sarve nṛtyaṃti ca mudānvitāḥ |
vadaṃti harṣasaṃyuktā nārāyaṇaparāyaṇāḥ || 59 ||
[Analyze grammar]

etattīrthaṃ mahātīrthaṃ sarvapāpapraṇāśanam |
śramāpanodanaṃ viṣṇorbrahmahatyādiśodhanam || 60 ||
[Analyze grammar]

sthito nārāyaṇastatra bhairavastatra śaṃkaraḥ |
kṣetrapālasvarūpeṇa kālamegheti viśrutaḥ || 61 ||
[Analyze grammar]

tasya yātrāvidhiṃ vakṣye gatvā tatra śucirnaraḥ |
smaredviṣṇuṃ mahādevi talasvāmīti yaḥ śrutaḥ || 62 ||
[Analyze grammar]

stuyādviṣṇuṃ mahādevi idaṃ viṣṇuṛcā priye |
sahasraśīrṣāmaṃtreṇa tarpaṇādi prakārayet || 63 ||
[Analyze grammar]

evaṃ snātvā vidhānena dattvā cārghyaṃ janārddane |
saṃpūjya gaṃdhapuṣpaiśca vastraiḥ puṣpānulepanaiḥ || 64 ||
[Analyze grammar]

madhunekṣurasenaiva kuṃkumena vilepayet |
karpūrośīramiśreṇa mṛganābhiyutena ca || 65 ||
[Analyze grammar]

vastraiḥ saṃveṣṭayetpaścāddadyānnaivedyamuttamam |
dharmaśravaṇasaṃyuktaṃ kāryaṃ jāgaraṇaṃ tataḥ || 66 ||
[Analyze grammar]

vṛṣabhastatra dātavyaḥ suvarṇaṃ vastrayugmakam || |
viprāya vedayuktāya śrotriyāya pradāpayet || 67 ||
[Analyze grammar]

upavāsaṃ tataḥ kuryāttasminnahani bhāmini |
rukmiṇīṃ ca prapaśyeta namaskṛtya janārddanam || 68 ||
[Analyze grammar]

evaṃ kṛtvā naro bhaktyā labhate janmajaṃ phalam |
sarveṣāmeva yajñānāṃ dānānāṃ labhate phalam || 69 ||
[Analyze grammar]

tathā ca sarvatīrthānāṃ vratānāṃ labhate phalam |
uddharettu piturvargaṃ mātṛvargaṃ tathaiva ca || 70 ||
[Analyze grammar]

janmaprabhṛtipāpānāṃ kṛtānāṃ nāśanaṃ bhavet |
na duḥkhaṃ ca na dāridryaṃ durbhagatvaṃ na jāyate || 71 ||
[Analyze grammar]

sapta janmāṃtaraṃ yāvattalasvāmipradarśanāt |
suvarṇānāṃ sahasreṇa brāhmaṇe vedapārage |
dattena yatphalaṃ devi tatkuṇḍe snānato labhet || 72 ||
[Analyze grammar]

evaṃ talasvāmicaritramuttamaṃ śrutaṃ purā siddhamaharṣisaṃghaiḥ |
śrutvā prabhāvaṃ taladevasannidhau prāpnoti sarvaṃ manasā yadīpsitam || 73 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye talasvāmimāhātmyavarṇanaṃnāma catustriṃśaduttaratriśatatamo 'dhyāyaḥ || 334 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 334

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: