Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi siddheśvaramanuttamam |
tasyaiva pūrvadigbhāge nātidūre vyavasthitam || 1 ||
[Analyze grammar]

yadā devaiḥ sametyāśu śivaliṃgaṃ pratiṣṭhitam |
saṃgāleśvara nāmāḍhyaṃ sarvapāpaharaṃ śubham || 2 ||
[Analyze grammar]

tadā siddhagaṇāḥ sarve samārādhya vṛṣadhvajam |
sthāpayāṃcakrire liṃgaṃ sarvasiddhipradāyakam || 3 ||
[Analyze grammar]

tatsiddheśvara nāmāḍhyaṃ mahāpātakanāśanam |
tuṣṭuvurvividhaiḥ stotraistadā siddhagaṇāḥ śivam || 4 ||
[Analyze grammar]

tatastuṣṭo mahādevo yācyatāṃ varamuttamam |
namaskṛtya tataḥ sarve procuśca śaśiśekharam || 5 ||
[Analyze grammar]

ihāgatya naro yastu snātvā ca vidhipūrvakam |
arcayetsiddhanāthaṃ ca japecca śatarudriyam || 6 ||
[Analyze grammar]

aghoraṃ vā japenmantraṃ gāyatryaṃ ca maheśvaram |
ṣaṇmāsābhyantareṇaiva japecca munisattamāḥ |
aṇimādiguṇaiśvaryaṃ saṃsiddhiṃ prāpnuyāddhruvam || 7 ||
[Analyze grammar]

īśvara uvāca |
evaṃ bhaviṣyatītyuktvā hyaṃtardhānaṃ gato haraḥ |
siddheśvaraṃ tu saṃpūjya hyaghoraṃ ca japennaraḥ || 8 ||
[Analyze grammar]

āśvayukkṛṣṇapakṣe tu caturdaśyāṃ mahāniśi |
dhairyamālaṃbya nirbhīkaḥ sa siddhiṃ prāpnuyānnaraḥ || 9 ||
[Analyze grammar]

ityetatkathitaṃ devi māhātmyaṃ pāpanāśanam |
siddheśvarasya devasya sarvakāmaphalapradam || 10 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmya siddheśvaramāhātmyavarṇanaṃnāmaikottaratriśata tamo'dhyāyaḥ || 301 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 301

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: