Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tasyaivottaradigbhāge kiñcidvāyavyasaṃsthitam |
saṃgāleśvaranāmāsti sarvapātakanāśanam || 1 ||
[Analyze grammar]

tatra brahmā ca viṣṇuśca liṃgasyārādhanodyatau |
śakraścaiva mahātejā liṃgaṃ pūjitavānpriye || 2 ||
[Analyze grammar]

varuṇo dhanadaścaiva dharmarājo'tha pāvakaḥ |
ādityairvasubhiścaiva lokapālaiḥ samaṃtataḥ || 3 ||
[Analyze grammar]

ārādhitaṃ mahāliṃgaṃ saṃgāleśvaranāmabhṛt |
pūjayitvā tu te sarve dṛṣṭvā māhātmyamuttamam || 4 ||
[Analyze grammar]

ūcuśca sahasā devi paramānaṃdasaṃyutāḥ |
devānāṃ nivahairyasmātsamāgatya pratiṣṭhitam |
saṃgāleśvaranāmāsya bhaviṣyati dharātale || 5 ||
[Analyze grammar]

saṃgāleśvaranāmānaṃ pūjayiṣyaṃti mānavāḥ |
na teṣāmanvaye kaścinnirdhanaḥ saṃbhaviṣyati || 6 ||
[Analyze grammar]

gosahasrasya dattasya kurukṣetre ca yatphalam |
tatphalaṃ samavāpnoti saṃgāleśvaradarśanāt || 7 ||
[Analyze grammar]

amāvāsyāṃ ca saṃprāpya snānaṃ kṛtvā vidhānataḥ |
yaḥ karoti naraḥ śrāddhaṃ pitṝṇāṃ roṣavarjitaḥ |
pitarastasya tṛpyaṃti yāvadābhūtasaṃplavam || 8 ||
[Analyze grammar]

ardhakrośaṃ ca tatkṣetraṃ samaṃtātparimaṇḍalam |
sarvakāmapradaṃ nṛṇāṃ sarvapātakanāśanam || 9 ||
[Analyze grammar]

asminkṣetre mahādevi jīvā uttamamadhyamāḥ |
kālena nidhanaṃ prāptāste'pi yāṃti parāṃ gatim || 10 ||
[Analyze grammar]

gṛhītvānaśanaṃ ye tu prāṇāṃstyakṣyaṃti mānavāḥ |
niścayaṃ te mahādevi līyaṃte parameśvare || 11 ||
[Analyze grammar]

gavā hatā dvijahatā ye ca vai daṃṣṭribhirhatā |
ātmano ghātakā ye tu sarpadaṣṭāśca ye mṛtāḥ || 12 ||
[Analyze grammar]

śayyāyāṃ vigataprāṇā ye ca śaucavivarjitāḥ |
asmiṃstīrthe mahāpuṇye apunarbhavadāyake || 13 ||
[Analyze grammar]

dattaiḥ ṣoḍaśabhiḥ śrāddhairvṛṣotsarge kṛte punaḥ |
vidhivadbhojitairviprairbhavenmuktirna saṃśayaḥ || 14 ||
[Analyze grammar]

evamuktvā surāḥ sarve gatavaṃtastriviṣṭapam || 15 ||
[Analyze grammar]

saṃgāleśvaramāhātmyaṃ saṃkṣepātkathitaṃ tava |
śrutaṃ harati pāpāni duḥkhaśokāṃstathaiva ca || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye saṃgāleśvaramāhātmyavarṇanaṃnāma triśatatamo'dhyāyaḥ || 300 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 300

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: