Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi parṇādityaṃ sureśvaram |
prācīsarasvatīkūle taṭe cottarataḥ sthitam || 1 ||
[Analyze grammar]

purā tretāyuge devi parṇādonāma vai dvijaḥ |
prabhāsaṃ kṣetramāsādya tapastepe sudāruṇam |
ārādhayāmāsa raviṃ bhaktyā paramayā yutaḥ || 2 ||
[Analyze grammar]

tarpayitvā tataḥ sūryaṃ dhūpamālyavilepanaiḥ |
vedoktaiḥ stavanaiḥ sūktairdivārātraṃ samāhitaḥ || 3 ||
[Analyze grammar]

evaṃ ca dhyāyatastasya kālena mahatā tataḥ |
tutoṣa bhagavānsūryo vākyametaduvāca ha || 4 ||
[Analyze grammar]

parituṣṭo'smi viprendra tapasānena suvrata |
varaṃ varaya bhadraṃ te nityaṃ yanmanasepsitam || 5 ||
[Analyze grammar]

brāhmaṇa uvāca |
eṣa eva varaḥ kāmo yattuṣṭo bhagavānsvayam |
darśanaṃ tava deveśa svapneṣvapi ca durllabham || 6 ||
[Analyze grammar]

avaśyaṃ yadi dātavyo varo mama divākara |
atra saṃnihato deva sadā tvaṃ bhava bhāskara || 7 ||
[Analyze grammar]

tava prasādātte yāṃtu tava lokaṃ divā kara |
evaṃ bhaviṣyatītyuktvā hyantardhānaṃ gato raviḥ || 8 ||
[Analyze grammar]

parṇādo'pi sthitastatra tasyārādhanatatparaḥ |
tatra bhādrapade māse ṣaṣṭhyāṃ snānaṃ samācaret |
parṇādityaṃ tataḥ paśyenna sa duḥkhamavāpnuyāt || 9 ||
[Analyze grammar]

gośatasya prayāge tu samyagdattasya yatphalam |
tatphalaṃ labhate martyaḥ parṇādityasya darśanāt || 10 ||
[Analyze grammar]

ye sevaṃte mahākuṣṭhaṃ pāṃgulyaṃ ca vivarcikāḥ |
parṇādityaṃ na jānaṃti nūnaṃ te maṃdabuddhayaḥ || 11 ||
[Analyze grammar]

iti śrīskānde mahapurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye parṇādityamāhātmyavarṇanaṃnāmaikonaṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 259 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 259

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: