Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi śaśāpānamiti smṛtam |
tasyaiva dakṣiṇe tīrthaṃ sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]

yasminsnātvā naraḥ samyaṅnāpamṛtyubhayaṃ labhet |
śṛṇu yasmāttadutpattiṃ vadato mama vallabhe || 2 ||
[Analyze grammar]

mathitvā sāgaraṃ devā gṛhītvā'mṛtamuttamam |
satvarāstatra te gatvā papuścaiva yathepsayā || 3 ||
[Analyze grammar]

pibatāṃ tatra pīyūṣaṃ devānāṃ varavarṇini |
biṃdavaḥ patitā bhūmau śataśotha sahasraśaḥ || 4 ||
[Analyze grammar]

etasminneva kāle tu śaśakastatra cāgataḥ |
praviṣṭaḥ salile tatra tṛṣārto varavarṇini || 5 ||
[Analyze grammar]

amaratvamanuprāpto varddhate salilālaye |
taṃ dṛṣṭvā tridaśāḥ sarve sparddhamānā muhurmuhuḥ |
jñātvāmṛtānvitaṃ toyaṃ maṃtraṃ cakrurbhayānvitāḥ || 6 ||
[Analyze grammar]

amṛtaṃ patitaṃ bhūmau bhakṣayiṣyaṃti mānavāḥ |
tato'marttyā bhaviṣyaṃti nātra kāryā vicāraṇā || 7 ||
[Analyze grammar]

tiryagyonyāṃ samutpannaḥ kṛpaṇaḥ śaśako hyayam |
asmābhiḥ sparddhate tasmāttato bhayamupasthitam || 8 ||
[Analyze grammar]

atha prāpto niśānātho vyādhinā sa pariplutaḥ |
abravīttridaśānsarvānamṛtaṃ me prayacchata || 9 ||
[Analyze grammar]

kṛcchreṇa mahatā prāpto nāhaṃ śakto visarpitum |
athocustridaśāḥ sarve sarvamasmābhirbhakṣitam || 10 ||
[Analyze grammar]

vismṛtastvaṃ niśānātha cirātkasmādihāgataḥ |
kuruṣva vacanaṃ caṃdra asmākaṃ timirāpaha || 11 ||
[Analyze grammar]

asmiñjale'mṛtaṃ bhūri patitaṃ pibatāṃ hi naḥ |
tatpibasva niśānātha sarvametajjalāśayam || 12 ||
[Analyze grammar]

arddhaṃ nipatitaṃ cātra satyametanniśāmaya |
teṣāṃ tadvacanaṃ śrutvā śītaraśmistvarānvitaḥ || 13 ||
[Analyze grammar]

tṛṣārto vā'pibattoyaṃ śaśakena samanvitam |
asthiśeṣaṃ tu tattasya kāyaṃ pīyūṣabhakṣaṇāt || 14 ||
[Analyze grammar]

tatkṣaṇātpuṣṭimagamatkāṃtyā paramayā yutaḥ |
dhātuṣu kṣīyamāṇeṣu puṣṭo hi sudhayā hi saḥ || 15 ||
[Analyze grammar]

sa cāpi śaśakastasya na mṛto jaṭharaṃ gataḥ |
adyāpi dṛśyate tatra dehe pīyūṣabhakṣaṇāt || 16 ||
[Analyze grammar]

tatkṣaṇāttuṣṭimagamatkāṃtyā paramayā yutaḥ |
abruvankhanyatāmetadyathā bhūyo jalaṃ bhavet || 17 ||
[Analyze grammar]

asmākaṃ saṃgamādetacchuṣkaṃ śvabhraṃ jalāśayam |
tadyuktaṃ ca kṛtaṃ karma naitatsādhuviceṣṭitam || 18 ||
[Analyze grammar]

tato'khanaṃśca te sarve yāvattoyavinirgamaḥ |
athābruvaṃstataḥ sarve harṣeṇa mahatānvitāḥ || 19 ||
[Analyze grammar]

yasmācchaśena saṃyuktaṃ pītametajjalāśayam |
caṃdreṇa hi śaśāpānaṃ tasmādetadbhaviṣyati || 20 ||
[Analyze grammar]

atrāgatya naraḥ snānaṃ yaḥ kariṣyati bhaktitaḥ |
sa yāsyati paraṃ sthānaṃ yatra devo maheśvaraḥ || 21 ||
[Analyze grammar]

atrānnaṃ saṃpradāsyaṃti brāhmaṇebhyaḥ samā hitāḥ |
sarvayajñaphalaṃ teṣāṃ bhaviṣyati na saṃśayaḥ || 22 ||
[Analyze grammar]

asmindṛṣṭe surāḥ sarve dṛṣṭāḥ syuḥ sarvadevatāḥ |
evamuktvā surāḥ sarve jagmuścaiva surālayam || 23 ||
[Analyze grammar]

atha kālena mahatā prāptā tatra sarasvatī |
vaḍavāgniṃ samādāya tayānuplāvitaṃ punaḥ || 24 ||
[Analyze grammar]

tato medhyataraṃ jātaṃ tīrthaṃ ca varavarṇini |
tasmātsarvaprayatnena tatra snānaṃ samācaret || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 258

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: