Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi pūrvoktaṃ brahmapūjitam |
sarasvatyāstaṭe saṃsthaṃ parṇādityasya paścime || 1 ||
[Analyze grammar]

tasyotpattiṃ pravakṣyāmi śṛṇuṣvaikamanāḥ priye |
sṛjato brahmaṇaḥ pūrvaṃ bhūtagrāmaṃ caturvidham || 2 ||
[Analyze grammar]

utpannādbhutarūpāḍhyā nārī kamalalocanā |
kaṃbugrīvā sukeśāṃtā biṃboṣṭhī tanumadhyamā || 3 ||
[Analyze grammar]

gaṃbhīranābhiḥ suśroṇī pīnaśroṇipayodharā |
pūrṇacandramukhī sā tu gūḍhagulphā sitānanā || 4 ||
[Analyze grammar]

na devī na ca gandharvī nāsurī na ca pannagī |
yādṛgrūpā varārohā tādṛśī sā vyajāyata || 5 ||
[Analyze grammar]

tāṃ dṛṣṭvā rūpasaṃpannāṃ brahmā kāmavaśo'bhavat |
atha tāṃ prārthayāmāsa ratyarthaṃ varavarṇini || 6 ||
[Analyze grammar]

atha prārthayatastasya nyapatatpaṃcamaṃ śiraḥ |
khararūpaṃ mahādevi tena pāpena tatkṣaṇāt || 7 ||
[Analyze grammar]

tato jñātvā mahatpāpaṃ duhituḥ kāmasaṃbhavam |
ghṛṇayā parayā yuktaḥ prabhāsaṃ kṣetramāgataḥ || 8 ||
[Analyze grammar]

na kāyasya yataḥ śuddhirvinā tīrthāvagāhanāt |
sa snātaḥ salile puṇye sarasvatyā varānane || 9 ||
[Analyze grammar]

liṃgaṃ saṃsthāpayāmāsa devadevasya śūlinaḥ |
tato vikalmaṣo bhūtvā jagāma svagṛhaṃ punaḥ || 10 ||
[Analyze grammar]

snātvā sārasvate toye yastalliṃgaṃ prapaśyati |
sarvapāpavinirmukto brahmaloke mahīyate || 11 ||
[Analyze grammar]

caitre śuklacaturdaśyāṃ yastaṃ paśyati mānavaḥ |
sa yāti paramaṃ sthānaṃ yatra devo maheśvaraḥ || 12 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye brahmeśvaramāhātmyavarṇanaṃnāmāṣṭacatvāriṃśaduttaradviśatatamo'dhyāyaḥ || 248 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 248

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: