Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi tīrthaṃ trailokyaviśrutam |
daśāśvamedhikaṃnāma mahāpātakanāśanam || 1 ||
[Analyze grammar]

vājimedhaḥ purā ceṣṭaṃ daśabhistatra bhāmini |
bharatena samāgatya matvā kṣetramanuttamam || 2 ||
[Analyze grammar]

tatra tṛptaḥ sahasrākṣaḥ somanāthena bhāmini |
kṛpaṇāḥ khānapānaiśca dakṣiṇābhirdvijātayaḥ || 3 ||
[Analyze grammar]

athocustridaśāḥ sarve suprītā bharataṃ nṛpam |
tuṣṭāstava mahābāho yajñaiḥ saṃtarpitā vayam |
varaṃ vṛṇīṣva rājeṃdra yatte manasi varttate || 4 ||
[Analyze grammar]

rājovāca |
atrāgatya naro bhaktyā yaḥ snānaṃ kurute naraḥ |
daśānāmaśvamedhānāṃ sa prāpnotu phalaṃ śubham || 5 ||
[Analyze grammar]

devā ūcuḥ |
daśānāmaśvamedhānāṃ śraddhayā phalamāpsyati |
daśāśvamedhikaṃnāma tīrthametanmahītale |
khyātiṃ yāsyati rājeṃdra nātra kāryā vicāraṇā || 6 ||
[Analyze grammar]

īśvara uvāca |
tataḥ prabhṛti tattīrthaṃ prakhyātaṃ dharaṇītale |
daśāśvamedhikamiti sarvapāpapraṇāśanam || 7 ||
[Analyze grammar]

aiṃdravāruṇamāśritya gomukhādā'śvamedhikam |
atrāṃtare mahādevi śivakṣetraṃ vidurbudhāḥ || 8 ||
[Analyze grammar]

sarvapāpaharaṃ divyaṃ svargasopānasaṃnibham |
sapādakoṭitīrthānāṃ sthānaṃ tatparikīrtitama || 9 ||
[Analyze grammar]

prāṇatyāge kṛte tatra śivaloke ca modate |
tiryagyonigatāḥ pāpā kīṭapakṣimṛgādayaḥ || 10 ||
[Analyze grammar]

te'pi yāṃti paraṃ sthānaṃ yatra devo maheśvaraḥ |
tilodakapradānena mātṛkāḥ paitṛkāstathā || 11 ||
[Analyze grammar]

pitarastasya tṛpyaṃti yāvadābhūtasaṃplavam |
tatreṣṭā brahmaṇā pūrvamasaṃkhyātā makhottamāḥ || 12 ||
[Analyze grammar]

śakraśca devarājatve tatreṣṭvā samavāptavān |
kārttavīryeṇa tatraiva kṛtaṃ yajñaśataṃ purā || 13 ||
[Analyze grammar]

evaṃ tatpravaraṃ sthānaṃ kṣetragarbhāṃtikaṃ priye |
mṛtānāṃ tatra jaṃtūnāmapunarbhavadāyakam || 14 ||
[Analyze grammar]

vṛṣotsargaṃ tu yastatra kuryādvai bhāvitātmavān |
yāvaṃti vṛṣaromāṇi tāvatsvarge mahīyate || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetra māhātmye daśāśvamedhamāhatmyavarṇanaṃnāma catustriṃśaduttaradviśatatamo'dhyāyaḥ || 234 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 234

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: