Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahā devi liṃgaṃ tadbharateśvaram |
tasmāduttarakoṇasthaṃ nātidūraṃ vyavasthitam || 1 ||
[Analyze grammar]

bharatonāma rājā'bhūdāgnīdhraḥ prathitaḥ kṣitau |
yasyedaṃ bhārataṃ varṣaṃ nāmnā lokeṣu gīyate || 2 ||
[Analyze grammar]

sa ca cakre tapo ghoraṃ kṣetre'sminpārvati priye |
divyaṃ varṣasahasraṃ tu pratiṣṭhāpya maheśvaram || 3 ||
[Analyze grammar]

putrakāmo naraśreṣṭhaḥ pūjayāmāsa śaṃkaram |
tatastuṣṭaḥ sa bhagavānvaraṃ dātuṃ samutsukaḥ || 4 ||
[Analyze grammar]

aṣṭau putrāndadau tasmai kanyāṃ caikāṃ yaśasvinīm |
sa tu prāpyābhilaṣitaṃ kṛtakṛtyo narādhipaḥ || 5 ||
[Analyze grammar]

bhārataṃ navadhā kṛtvā putrebhyaḥ pradadau pṛthak |
teṣāṃ nāmāṃkitānyeva tato dvīpāni jajñire || 6 ||
[Analyze grammar]

indradvīpaḥ kaseruśca tāmravarṇo gabhastimān |
nāgadvīpastathā saumyo gāndharvastvatha cāruṇaḥ || 7 ||
[Analyze grammar]

ayaṃ tu navamo dvīpaḥ kumāryā saṃjñitaḥ priye |
aṣṭau dvīpāḥ samudreṇa plāvitāśca tathāpare || 8 ||
[Analyze grammar]

grāmādideśasaṃyuktāḥ sthitāḥ sāgaramadhyagāḥ |
eka eva sthitasteṣāṃ kumāryākhyastu sāṃpratam || 9 ||
[Analyze grammar]

biṃdusaraḥ prabhṛtyeva sāgarāddakṣiṇottaram |
yojanānāṃ sahasraṃ tu ekaṃ vistīrṇa eva tu || 10 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi nava dairghyaṃ prakīrtitam |
tasyaitajjṛmbhitaṃ devi bharatasya mahātmanaḥ || 11 ||
[Analyze grammar]

ṣaṭpañcāśadaśvamedhāngaṃgāmanu cakāra yaḥ |
yastriṃśadyamunāprānte bharato lokapūjitaḥ || 12 ||
[Analyze grammar]

sa ceśvaraprasādena modate divi devavat || 13 ||
[Analyze grammar]

yastatpratiṣṭhitaṃ liṃgaṃ bhārataṃ pūjayiṣyati |
sa sarvayajñadānānāṃ phalaṃ prāpayitā dhuvam || 14 ||
[Analyze grammar]

kārttikyāṃ kṛttikā yoge yastaṃ paśyati mānavaḥ |
na sa paśyati svapnepi narakaṃ ghoradāruṇam || 15 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye bharateśvaramāhātmyavarṇanaṃnāma dvisaptatyuttaraśatatamo'dhyāyaḥ || 172 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 172

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: