Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi vaiṣṇavīṃ śaktimuttamām |
someśādīśadigbhāge nātidūre vyavasthitām || 1 ||
[Analyze grammar]

siddhalakṣmīti vikhyātā hyatra pīṭhādhidevatā || 2 ||
[Analyze grammar]

brahmāṇḍe prathamaṃ pīṭhaṃ yatprabhāsaṃ vyavasthitam |
tatra devi mahāpīṭhe yoginyo bhūcarāḥ khagāḥ |
bhairaveṇa same tāstu krīḍante svecchayā priye || 3 ||
[Analyze grammar]

jālaṃdharaṃ mahāpīṭhaṃ kāmarūpaṃ tathaiva ca |
śrīmadrudranṛsiṃhaṃ ca caturthaṃ pīṭhamuttamam || 4 ||
[Analyze grammar]

ratnavīryaṃ mahāpīṭhaṃ kāśmīraṃ pīṭhameva ca |
etāni devi pīṭhāni yo vetti sa ca mantravit || 5 ||
[Analyze grammar]

sarveṣāṃ caiva pīṭhānāmādhāraṃ pīṭhamuttamam |
saurāṣṭre tu mahādevi nāmnā khyātaṃ mahodayam |
kāmarūpadharaṃ jñānaṃ yatrādyāpi pravartate || 6 ||
[Analyze grammar]

tatra pīṭhe sthitā devī mahālakṣmīti viśrutā |
sarvapāpapraśamanī sarvakāryaśubhapradā || 7 ||
[Analyze grammar]

śrīpañcamyāṃ naro yastu pūjayettāṃ vidhānataḥ |
gandhapuṣpādibhirbhaktyā tasyālakṣmībhayaṃ kutaḥ || 8 ||
[Analyze grammar]

uttarāṃ diśamāsthāya mahāla kṣmyāstu sannidhau |
yo japenmantrarājñīṃ tāṃ siddhalakṣmīti viśrutām || 9 ||
[Analyze grammar]

lakṣajāpyavidhānena dīkṣāsnānādipūrvakam |
daśāṃśahomasaṃyuktaṃ trimadhuśrīphalesubhiḥ || 10 ||
[Analyze grammar]

evaṃ pratyakṣatāṃ yāti tasya lakṣmīrna saṃśayaḥ |
dadāti vāṃchitāṃ siddhimiha loke paratra ca || 11 ||
[Analyze grammar]

tṛtīyāyāmathā ṣṭamyāṃ caturdaśyāṃ vidhānataḥ |
yastāṃ pūjayate bhaktyā tasya siddhiḥ kare sthitā || 12 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye siddhalakṣmīmāhātmyavarṇanaṃnāma dvātriṃśaduttaraśatatamo'dhyāyaḥ || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 132

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: