Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
tatra saṃnihitā proktā yā tvayā vṛṣabhadhvaja |
kathaṃ deva samāyātā kurukṣetrānmahānadī |
kiṃ prabhāvā tu sā proktā phalaṃ snānādikena kim || 1 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi yatra saṃnihitā śubhā |
pāpaghnī sarvajaṃtūnāṃ darśanātsparśanādapi || 2 ||
[Analyze grammar]

ādinārāyaṇāddevi paścime dhanuṣāṃ traye |
saṃsthitā sā mahādevī saridrūpā mahānadī || 3 ||
[Analyze grammar]

kathayāmi samāsena tadutpattiṃ śṛṇu priye |
jarāsaṃdhabhayāddevi viṣṇuḥ parijanaiḥ saha || 4 ||
[Analyze grammar]

gṛhītvā yādavānsarvānbālavṛddhavaṇigjanān |
sa śūnyāṃ mathurāṃ kṛtvā prabhāsaṃ samupāgataḥ || 5 ||
[Analyze grammar]

samudraṃ prārthayāmāsa sthānaṃ saṃvāsahetave |
etasminneva kāle tu devadevo divākaraḥ || 6 ||
[Analyze grammar]

saṃgrasto rāhuṇā devi parvakāle hyupasthite |
taṃ dṛṣṭvā yādavāḥ sarve viṣādaṃ paramaṃ gatāḥ || 7 ||
[Analyze grammar]

aprāptāḥ saṃnihityāyāṃ tānuvāca janārddanaḥ |
mā viṣādaṃ yaduśreṣṭhā vrajadhvaṃ mayi saṃsthite || 8 ||
[Analyze grammar]

dṛśyatāṃ matprabhāvo'dya dharmā rthamiha bhūtale |
ānayiṣyāmyahaṃ samyakpuṇyaṃ sāṃnihitaṃ saraḥ || 9 ||
[Analyze grammar]

evamuktvā sa bhagavānsamādhistho babhūva ha |
evaṃ saṃdhyāyatastasya viṣṇoramitatejasaḥ || 10 ||
[Analyze grammar]

prādurbhūtā tatastasya vāridhārā'grataḥ śubhā |
bibhedya dharaṇīpṛṣṭhaṃ snānārthaṃ cāsuradviṣaḥ || 11 ||
[Analyze grammar]

tata ste yādavāḥ sarve rāmasāṃbapurogamāḥ |
cakruḥ snānaṃ mahādevi rāhugraste divākare || 12 ||
[Analyze grammar]

prāptapuṇyā babhūvuste saṃnihityāsamudbhavam |
kurukṣetrasya yātrāyāḥ prāpya samyakphalaṃ hi te || 13 ||
[Analyze grammar]

evaṃ tatsamanuprāptaṃ puṇyaṃ sānnihitaṃ saraḥ |
tatra snātvā mahādevi rāhugraste divākare |
agniṣṭomasya yajñasya phalaṃ prāpnotyaśeṣataḥ || 14 ||
[Analyze grammar]

yastatra bhojayedvipraṃ ṣaḍrasaṃ vidhipūrvakam |
ekena bhojitenaiva koṭirbhavati bhojitā || 15 ||
[Analyze grammar]

yastatra kārayeddhomaṃ saṃnihityāsamīpataḥ |
ekaikāhutidānena koṭihomaphalaṃ labhet || 16 ||
[Analyze grammar]

mantrajāpyaṃ tu kurute tatra sthāne sthito yadi |
ekaikamaṃtrajāpyena koṭijāpyaphalaṃ labhet || 17 ||
[Analyze grammar]

suvarṇadānaṃ dātavyaṃ tatra yātrāphalepsubhiḥ |
snātvā saṃpūjanīyaśca ādidevo janārddanaḥ || 18 ||
[Analyze grammar]

iti vai kathitaṃ samyakphalaṃ sāṃnihitaṃ tava |
śrutaṃ pāpaharaṃ nṛṇāṃ samyakchraddhāvatāṃ priye || 19 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye saṃnihityāmāhātmyavarṇanaṃnāma paṃcāśītitamo'dhyāyaḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 85

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: